________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 सिद्धान्तकौमुदीसहिता [अदादि 12) इति सलोपस्यासिद्धत्वात् 'अतो हे:' (सू .2202) इति न लुक् / असत् / असस्ताम् / अस:-असत् / सस्यात् / असासीत्-अससीत् / सन्ति / इदित्त्वान्नुमि कृते 'संस्त् तस्' इति स्थिते ‘स्को:-' (सू 380) इति सलोपे 'झरो झरि सवर्णे' (सू 71) इति तकारस्य वा लोपः / सन्तः / संस्तन्ति / 'बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य ‘स्को:- (सू 380) इति लोपाभावात् / संस्ति / संस्तः / संस्तन्ति / इत्येके / वश 1080 कान्तौ / कान्तिरिच्छा / वष्टि / उष्टः / उशन्ति / वक्षि / उष्ठः / उवाश / ऊशतुः / सेस। ससास-ससस / सेसिव / सेसिम / ससिता / ससिष्यति / सस्तु-सस्तात् / सस्ताम् / ससन्तु / सस् हि इति स्थिते हेर्धिभावे ‘धि च ' इति सलोपं मत्वा आह / सधीति // तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वात् 'अतो हेः' इति लुकमाशङ्कय आह। पूर्वत्रेति॥ सस्तात् / सस्तम् / सस्त / ससानि / ससाव / ससाम / लड्याह / असदिति // असस् त् इति स्थिते हल्यादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः / असस्तामिति // अससन् इत्यपि ज्ञेयम् / लङः सिपि तु असस् स् इति स्थिते 'सिपि धातोः' इति रुर्वा, पक्षे दः, हल्ङ्यादिलोपः / तदाह / असः-असदिति // असस्तम् / असस्त / अससम् / असस्व / असस्म / लिङ्याह / सस्यादिति // सस्याताम् / सस्यास्ताम् इत्यादि / लुड्याह / असासीदिति // 'अतो हलादेः' इति वृद्धिविकल्प इति भावः / अससिष्यत् / अथ षस्तिधातोरुदाहरति / सन्तीति // इदित्त्वान्नम्। 'नश्च' इत्यनुस्वारे संस् त् ति इति स्थिते 'स्कोः' इति सलोपे परसवर्णे 'झरो झरि' इति प्रथमतकारस्य लोपविकल्प एकतं द्वितं वा रूपमिति भावः / संस्तन्तीति // अनभ्यस्तत्वादन्तादेश एवेति भावः / सिपि संस्त् सि इति स्थिते 'स्कोः' इति सलोपे अनुस्वारस्य परसवर्णो नकारः। सवर्णपरत्वाभावात् 'झरो झरि' इति तकारलोपो न / सन्त्सि / सन्थः / सन्थ / संस्त्मि / संस्त्वः। संस्त्मः / ससंस्त / ससंस्ततुः / ससंस्तिथ / ससंस्तिव / ससंस्तिम / सस्तिष्यति / सन्तु-सन्तात् / सन्ताम् / संस्तन्तु / संस्तू हि इति स्थिते हेर्धिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त् धि इति स्थिते 'झरो झरि' इति तकारस्य लोपः। सन्धि / लोपाभावे तकारस्य जश्त्वे सन्धि-सन्तात् / सन्तम् / सन्त / संस्तानि / संस्ताव / संस्ताम / लङस्तिपि असंस्तु त् इति स्थिते हल्डयादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे असन् / असन्ताम् / असंस्तन् / असन् / असन्तम् / असन्त / असंस्तम् / असंस्त्व / असंस्त्म / संस्त्यात् / असंस्तीत् / असंस्तिष्यत् / मतान्तरमाह / बहूनामिति / इत्याश्रित्येति // तथाच प्रकृते लुङस्तिपि संस्त् ति इति स्थिते झलि परे अनुस्वारसकारतकाराणान्त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात् 'स्कोः' इति लोपाभावात् संस्तोत्यायूह्यमित्यर्थः / वश कान्ताविति // कान्तिरिच्छा। सेट् / वष्टोति // 'वश्च' इति शस्य षत्वे तकारस्य छुत्वेन टः / उष्टः इति // ङिति 'अहिज्या' इति सम्प्रसारणे रूपामति भावः / उवाशेति // लिटि For Private And Personal Use Only