________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 21. (सू 2382) इत्यङ् / अशिषत् / अशासिष्यत् / दीधीङ् 1076 दीप्तिदेवनयोः / एतदादयः पञ्च धातवश्छान्दसाः / दीधीते / एरनेकाच:-' (सू 272) इति यण् / दीध्याते / __2488 / यीवर्णयोर्दीधीवेव्योः / (7-4-53) एतयोरन्त्यस्य लोप: स्याद्यकारे इवणे च परे / इति लोपं बाधित्वा नित्यत्वाट्टेरेत्त्वम् / दीध्ये / 'दीधीवेवीटाम्' (सू 2190) इति गुणनिषेधः / दीध्याञ्चके / दीधिता / दीधिष्यते / वेवीङ् 1077 वेतिना तुल्ये / वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः / अथ त्रयः परस्मैपदिनः / षस 1078 षस्ति 1079 स्वप्ने / सस्ति / सस्त: / ससन्ति / ससास / सेसतुः / सस्तु / सधि / 'पूर्वत्रासिद्धम्' (सू सुरिति // अभ्यस्तत्वाज्जुसिति भावः / अशाः-अशादिति // 'सिपि धातोः' इति रुत्वात् दत्वविकल्प इति भावः / अशिष्टम् / अशिष्ट / अशासम् / अशिष्व / अशिष्म / शिष्यादिति // 'शास इत्' इति इत्वे 'शासिवसि' इति ष इति भावः / आशिषदिति // अडि इत्त्वमिति भावः / दीधीचातुरीकारान्तः डित्त्वादात्मनेपदी / एतदादयः पञ्चेति // इदश्च माधवानुरोधेन / तत्वन्त्वने वक्ष्यते। जक्षित्वादित्वादभ्यस्तत्वाज्झस्य अदादेशः / दीध्यते। दीधीषे / दीध्याथे / दीधीध्वे / लट इडादेशे आह / यीवर्णयोर्दीधीवेव्योः॥ यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी / यि इत्यत्र इकार उच्चारणार्थः / 'तासस्त्योः ' इत्यतो लोप इत्यनुवर्तते 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोपः / तदाह / एतयोरित्यादि // आदीध्य गतः / आवेव्य गतः। अत्र ल्यपि ईकारस्य लोपः। इवणे उदाहरणं वक्ष्यते / इति लोपमिति // लट इडादेशे दीधी इ इत्यत्र 'यीवर्णयोः' इति इवर्णपरत्वात्प्राप्तं लोप परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः / कृते अकृते च लोपे प्रवृत्तेरेत्वनित्यम् / तस्मिन्कृते यीवर्णपरकत्वाभावान लोप इति भावः / गुणनिषेधः इति // दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयोः' इति प्राप्तस्य गुणस्य निषेध इत्यर्थः / दीधितेति // इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः / दीधीताम् / दीध्याताम् / दीध्यताम् / दीधीष्व / दीध्याथाम् / दीधीध्वम् / दीध्यै / दीध्यावहै / दीध्यामहै / अदीधीत / अदीध्याताम् / अदीध्यत / अदीधीथाः / अदीध्याथाम् / अदीधीध्वम् / अदीधि / अदीधीवहि / अदीधीमहि / दीधीत / दीधीयाताम् / दीधिषीष्ट / दीधिषीयास्ताम् / दधिषीरन् / अदीधिष्ट / अदीधिष्यत / वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् / वेवी वेतिना तुल्ये इति॥ दीधीवद्रूपाणि / इति जक्षित्यादयः / षस परित स्वप्ने इति // षोपदेशावेतौ / द्वितीय इदित् / तत्र षसधातोरुदाहरति / सस्तीति / ससन्तीति // अनभ्यस्तत्वादन्तादेश एवेति भावः / एत्वाभ्यासलोपी मत्वा आह / सेसतुरिति // सेसुः / सेसिथ / सेसथुः / For Private And Personal Use Only