________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 सिद्धान्तकौमुदीसहिता [अदादि पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः / [ससजुषोरित्यस्यापवादः] अचकात्-अचकाद् / अचकासुः / 2485 / सिपि धातो रुवा / (8-2-74) पदान्तस्य धातोः सस्य रुः स्याद्वा / पक्षे [जश्त्वेन] दः / अचका:अचकात् / शासु 1075 अनुशिष्टौ / शास्ति / ___2486 / शास इदङ्हलोः / (6-4-34) शास उपधाया इत्यस्यादङि हलादौ किति च / 'शासिवसि–'(सू 2410) इति षः / शिष्टः / शासति। शशास / शशासतुः / शास्तु-शिष्टात् / शिष्टाम् / शासतु। 2487 / शा हो / (6-4-35) शास्तेः शादेशः स्याद्धौ परे / तस्याभीयत्वेनासिद्धत्वाद्धेधिः / शाधि / अशात् / अशिष्टाम् / अशासुः / अशात-अशाः / शिष्यात् / ‘सर्तिशास्तिइत्यनुवर्तते / ‘ससजुषोः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / 'वसुनंसुध्वंस्वनडुहां दः' त्यतः द इति / तदाह / पदान्तस्येत्यादिना // अनस्तेः किम् / 'सलिलं सर्वमा इदम् ' आः इत्यसधातोर्लङस्तिपि इकारलोपे 'बहुलं छन्दसि' इति ‘अस्ति सिचः' इति ईडभावे हल्ङयादिलोपे रूपम् / प्रकृते तु चकासेर्लङस्तिपो हल्झ्यादिलोपे सकारस्य दत्वे 'वाऽवसाने' इति चर्वजश्त्वे इत्यभिप्रेत्याह। अचकात्-अचकादिति ॥अचकासुरिति॥ सिजभ्यस्तेति जुसिति भावः / सिपि धातो रुर्वा // पदस्येत्यधिकृतम् / 'झलाञ्जशोऽन्ते' इत्यतः अन्ते इत्यनुवृत्तम् ‘ससजुषोः' इत्यतः स इति लुप्तषष्टीकमनुवर्तते / तदाह / पदा न्तस्येति / पक्षे इति // वसुस्रंस्वित्यतः तदनुवृत्तेरिति धावः। सिपि धातुत्वस्य अव्यभि चाराद्धातोरित्युत्तरार्थम् / अचकासीत् / अचकासिष्यत् / शासुधातुरुदित् सेट् / शास इदङ्हलोः // 'अनिदितां हलः' इत्यतः उपधायाः क्डिति इत्यनुवर्तते / तदाह / शास उपधायाः इति / शासतीति // जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः। शास्सि / शिष्ठः / शास्मि / शिष्वः। शिष्मः / आशासते इत्यत्र तु नेत्त्वम् / अयोग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् / शशासेति // शशासिथ / शासिता / शासिष्यति / शास् हि इति स्थिते आह / शा हो // शा इति लुप्तप्रथमाकम् / 'शास इदङ्' इत्यतः शास इत्यनुवर्तते / तदाह / शास्तेरिति // इत्वापवादः / ननु शासेश्शाभावे सति अल्परत्वाभावात्कथं हेर्धिरित्यत आह / तस्याभीयत्वेनेति // यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् / तथापि सलोपस्यासिद्धत्वात् 'शास इत्' इति इत्त्वं स्यात् / तनिवृत्तये शाविधानमित्याहुः / लङ्याह / अशादिति // 'तिप्यनस्तेः' इति दत्वे चर्वविकल्प इति भावः / अशा For Private And Personal Use Only