________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 215 4142) / 'सनि बुलि ल्युटि च न' (वा 5058) / दरिद्रिता / अदरिद्रात् / अदरिद्रिताम् / अदरिद्रुः / दरिद्रियात् / दरिद्यात् / अदरिद्रीत् / इट्सको अदरिद्रासीत् / चकास 1074 दीप्तौ / झस्य अत् / चकासति / चकासाञ्चकार / ‘धि च' (सू 2249) इति सलोप: सिच एवेत्येके / चकाद्धि / 'चकाधि' इत्येव भाष्यम् / 2484 / तिप्यनस्तेः / (8-2-73) सनि ण्वुलि ल्युटि च नेति // एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः / ण्वुलि यथा दरिद्रायकः आतो युक् / ल्युटि यथा दरिद्राणः / अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घः / सनि यथा दिदरिद्रासति / अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायनिषेधः / तेन 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति दरिद्रातेस्सनः इट्पक्षे 'आतो लोप इटि च' इत्याल्लोपो भवत्येव / दिदरिद्रिषति / तदुक्तं भाष्ये / “न दरिद्रायके लोपो दरिद्राणे च नेष्यते / दिदरिद्रासतीत्येके दिदरिद्विषतीति वा // " इति / दरिद्रितेति // तासि इटि उदाहृतवार्तिकेन आल्लोपः / 'आतो लोप इटि च' इत्यस्य सम्भवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः / दरिद्रिष्यति / दरिद्रातु-दरिदितात् / दरिद्रिताम् / दरिद्रतु। दरिदिहि-दरिद्रितात् / दरिद्रितम् / दरिद्रित / दरिद्राणि / दरिद्राव / दरिद्राम / लड्याह / अदरिद्रादिति // इत्त्वम्मत्वा आह / अदरिद्रितामिति // अदरिदुरिति // जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः / अदरिद्राः / अदरिद्रितम् / अदरिद्रित / अदरिद्राम् / अदरिद्रिव / अदरिदिम / दरिद्रियादिति // विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः। आशीर्लिङयाह। दरियादिति // 'आतो लोपः' इति भावः। लुङि आतो लोपपक्षे आह। अदरिद्रीदिति ॥अदरिद्रिष्टामित्यादि / आल्लोपाभावपक्षे त्वाह / इट्सकाविति // अदरिद्रिष्यत् / चकासृदीप्ताविति // ऋदित् सेट। चकास्ति। चकास्तः इति सिद्धवत्कृत्य आह। झस्य अदिति // जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः। चकासतीति॥चकास्सि / चकास्थः / चकास्थ / चकास्मि / चकास्वः। चकास्मः / चकासाञ्चकारेति // अनेकाच्त्वादामिति भावः / चकासिता / चकासिष्यति। चकास्तु / चकास्ताम् / चकासतु / हेर्धिभावे चकास् धि इति स्थिते धि च इति सलोप इति मतान्तरमाह / सिच एवेत्येके इति ॥'धि च' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः / 'धिसकारे सिचो लोपः' चकादि इति प्रयोजनम्' इति वार्तिकादिति तदाशयः। अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः / तदाह / चकाद्धीति // एक इत्यस्वरसोद्भावनम् / तदीजन्तु 'धिसकारे सिचो लोपः' इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युगमः / तदाह / चकाधीत्येव भाष्यमिति // चकास्तात् / चकास्तम् / चकास्त / चकासानि / चकासाव / चकासाम / लङि अ चकास् त् इति स्थिते / तिप्यनस्तेः॥न अस्तिः अनस्तिः तस्येति विग्रहः / पदस्येत्यधिकृतम् / 'झलाजशोऽन्ते' इत्यतः अन्ते For Private And Personal Use Only