________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 213 2481 / जुसि च / (7-3-83) अजादो जुसीगन्ताङ्गस्य गुणः स्यात् / अजागरुः। 'अजादौ' किम् जागृयुः / आशिषि तु जागर्यात् / जागर्यास्ताम् / जागर्यासुः / लुङि अजागरीत् / 'जागृ इस्' इत्यत्र यण्प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जातिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिःप्राप्ता, 'नेटि' (सू 2268) इति निषिद्धा, तत: / अतो हलादेः-' (सू 2284) इति बाधित्वा * अतो' ल्रान्तस्य' (सू 2330) इति वृद्धिः प्राप्ता, 'ह्मथन्त-' (सू 2299) इति निषिद्धयते / तदाहुः 'गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् / पुनर्वृद्धिनिषेधोऽतो यःपूर्वाः प्राप्तयो नव // ' इति / दरिद्रा 1073 दुर्गतौ / दरिद्राति / 2482 / इद्दरिद्रस्य / (6-4-114) जागृतः / वृद्धिविषये यथा ण्वुलि जागरकः / प्रतिषेधविषये यथा जजागरतुः। कित्त्वेऽपि गुणः इत्यागृह्यम् / जागरिता / जागरिष्यति / जागर्तु-जागृतात् / जागृताम् / जाग्रतु / जागृहि-जागृतात् / जागृतम् / जागृत / जागराणि / जागराव / जागराम / लड्याह / अजागरिति // तिपि इकारलोपे हल्ड्यादिना तकारलोपे रेफस्य विसर्ग इति भावः / अभ्यस्तत्वालडो झरदादेशे प्राप्ते आह / अभ्यस्तत्वाज्जुसिति // ‘सिजभ्यस्तविदिभ्यश्च' इत्यनेनेति भावः / जक्षित्यादित्वादभ्यस्तत्वम् / अजागृ उस् इति स्थिते 'सार्वधातुकमपित्'इति डित्त्वादविचिण्णल्डित्स्विति पर्युदासादप्राप्ते गुणे आह। जुसि च // अङ्गस्येत्यधिकृतम्। मिर्गुण इल्यतः गुण इत्यनुवर्तते / 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः। ‘क्सस्याचि' इत्यतोऽनुवृत्तेन अचात्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः / तदाह / अजादावित्यादिना। अजागरुरिति ॥अजागः / अजागृतम् / अजागृत / अजागरम् / अजागृव / अजागृम / विधिलिङि यासुटो डिक्त्वान्न गुणः / जागयात् / जागृयाताम् / जागृयुरिति // जुसिचेत्यत्र अजादावित्युक्तेर्न गुण इति भावः / आशिषि तु जागर्यादिति // किदाशिषि इति यासुट: कित्त्वात् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः / जागृधातो ङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति / जागृ इस् इत्यनेति / तत्र कृते इति // ‘जाग्रोऽविचिण्णल्' इति गुणे रपरत्वे कृते अजागर ईदिति स्थिते सतीत्यर्थः / तदाहुरिति // वृद्धा इति शेषः / अजागरिष्टाम् / अजागरिषुः इत्यादि सुगमम् / दरिद्राधातुरादन्तः सेट् / दुर्गतिः धनहीनाभवनम् / दरिद्रातीति // धनहीनीभवतीत्यर्थः / इद्दरिद्रस्य // सौत्रो इस्कः। 'गमहन' इत्यतः विडतीत्यनुवर्तते। For Private And Personal Use Only