________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 सिद्धान्तकौमुदीसहिता - [भदादि उपसर्गस्थानिमित्तात्परस्यानितेर्नस्य णः स्यात् / प्राणिति / जक्ष 10 71 भक्षहसनयोः / जक्षिति / जक्षितः / 2479 / अदभ्यस्तात् / (7-1-4) झस्य अत्स्यात् / अन्तापवादः / जक्षति / ‘सिजभ्यस्त--' (सू 22 26 इति झर्जुस् / अजक्षुः / अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम / रुदादयः पञ्च गताः / जागृ 1072 निद्राक्षये। जागर्ति / जागृतः / जाग्रति / ‘उपविद-' (सू 2341) इत्याम्वा / जागराञ्चकार-जजागार / 2480 / जाग्रोऽविचिण्णल्ङित्सु / (7-3-85) जागर्तेर्गुण: स्याद्विचिण्णलिङद्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च / जजागरतुः / अजागः / अजागृताम् / अभ्यस्तत्वाज्जुस् / सर्गादिति / तदाह / उपसर्गस्थादिति // भिन्नपदस्थत्वादप्राप्तौ वचनम् / जक्षधातुः सेट् / वलादौ सार्वधातुकेऽपि -- रुदादिभ्यः' इति सेट् / अदभ्यस्तात् // झस्येति // झोऽन्त इत्यतस्तदनुवृत्तेरिति भावः / जक्षतीति // 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञेति भावः / लङस्तिपि ईडटोः अजक्षीत् , अजक्षत् इति सिद्धवत्कृत्य आह / सिजभ्यस्तेति / अदादेशापवादो जुस् / अन्तस्स्थादिरिति // तालव्योमादिरित्यर्थः / बभ्रामेति // जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः / जागृधातुः ऋकारान्तः सेट् / जागर्तीति // तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् / जागृतः इति // ङित्त्वान्न गुणः / जाग्रतीति // 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञायाम् 'अदभ्यस्तात् ' इति झेरदादेशः / डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः। जागर्षि / जागृथः / जागृथ / जागर्मि / जागृवः / जागृमः / लिटि ‘कास्यनेकाच्' इति नित्यमामि प्राप्ते आह / उपविदेत्याम् वेति / जागरामिति // आमि ऋकारस्य गुणो रपरत्वञ्चेति भावः / आमभावे आह। जजागारेति // अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते / जाग्रोऽवि // जाग्र इति षष्ठी। मिर्गुणः इत्यतः गुण इत्यनुवर्तते / तदाह / जागर्तेर्गुणः स्यादिति // अविचिण्णाडिस्विति च्छेदः / वि चिण् णल् ङित् एषां द्वन्द्वे नञ्समासः। तदाह / विचिण्णलिङद्भयोऽन्यस्मिन्निति // चिण्णल्पर्युदासात् वृद्धिविषयेऽप्यस्य प्रवृत्तिः / डिपयुदासात् गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः / तदाह / वृद्धिविषये प्रतिषेधविषये चेति // जजागरतुरिति // अत्र कित्त्वेऽपि गुणः / जजागरुः / जजागरिथ / जजागरथुः / जजागर / जजागार-जजागर / जजागरिव / जजागरिम / विचिण्णलडित्सु तु न गुणः / वि जागृविः / चिण् अजागारि। णल् जजागार / डित् For Private And Personal Use Only