________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 211 किति लिटि परत्वात्सम्प्रसारणे षत्वे च कृते द्वित्वम् / 'पूर्वत्रासिद्धीयमद्विर्वचने' (प 127) / सुषुषुपतुः / सुषुषुपुः / पिति तु द्वित्वेऽभ्यासस्य सम्प्रसारणम् / षत्वस्यासिद्धत्वात्ततः पूर्व ‘हलादिः शेष:' (सू 2179) / नित्यत्वाञ्च / ततः सुपिरूपाभावान्न षः / सुसुष्वाप / सुस्वप्ता / अस्वपीत्-अस्वपत् / स्वप्यात् / सुप्यात् / सुषुप्यात् / अस्वाप्सीत् / श्वस 1069 प्राणने / श्वसिति। श्वसिता / अश्वसीत्-अश्वसत् / श्वस्याताम् / श्वस्यास्ताम् / ‘ह्मचन्तक्षण(सू 2299) इति न वृद्धिः / अश्वसीत् / अन 1070 च। अनिति / आन। अनिता / आनीत्-आनत् / 2478 / अनितेः। (8-4-19) यते ततश्च द्वित्वात्प्रागेव परत्वात्सम्प्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः। तदुक्तम्भाष्ये "घुपि भूते द्विरुच्यते " इति / ननु कृतषत्वस्य कथं द्वित्वं द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह / पूर्वत्रासिद्धीयमिति // ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्वं श्रूयेतेत्यत आह / पिति त्विति // पिति णलि कित्त्वाभावात् 'वचिस्वपि' इत्यस्याप्रवृत्तौ कृते द्वित्वे 'लिट्यभ्यासस्य' इति पूर्वखण्डस्य सम्प्रसारणम् / सु सुप् स्वप अ इति स्थिते 'मुविनिर्दुभ्यः' इति षत्वस्यासिद्धत्वात् हलादिशेष इत्यर्थः / नित्यत्वाञ्चेति // कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः। ततः इति // हलादिशेषोत्तरं सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावान्न ष इत्यर्थः। एकदेशविकृतत्वादनन्यत्वेऽपि अभ्यासस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम / स्वप्ता / स्वप्स्यति / स्वपितु-स्वपितात् / स्वपिताम् / स्वपन्तु / स्वपिहि-स्वपितात् / स्वपितम् / स्वपित / स्वपानि / स्वपाव / स्वपाम / लङ्याह / अस्वपीत्-अस्वपदिति // ‘रुदश्च पञ्चभ्यः' इति ईटि 'अड् गार्यगालवयोः' इत्यटि च रूपे / अन्यानि रुदिवद्रूपाणि / लिङयाह / सुप्यादिति // ' वचिस्वपि' इति सम्प्रसारणमिति भावः ‘सुविनिर्दुभ्यः' इति षत्वम्मत्वा आह / सुषुप्यादिति / अस्वाप्सीदिति // अनिट्कत्वान्न सिज्लोप इति भावः / श्वस प्राणने इति // वलाद्यार्धधातुके सेडयम् / सार्वधातुके तु वलादौ -- रुदादिभ्यः' इति इट् / लङस्तिपि ‘रुदश्च' इति ईटं अड् गायेत्यटश्च मत्वा आह / अश्वसीत्-अश्वसदिति // विद्ध्याशीलिङोः श्वस्यादिति सिद्धवत्कृत्य आह / श्वस्याताम् / श्वस्यास्तामिति / अन चेति // अनधातुरपि प्राणने वर्तते इत्यर्थः / सेडयम् / सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति इट् / लङि ईडटौ मत्वा आह / आनीत्आनदिति / अनितेः // ‘रषाभ्यां नो णः' इत्यनुवर्तते / 'उपसर्गादसमासेऽपि' इत्यतः उप For Private And Personal Use Only