________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 सिद्धान्तकौमुदीसहिता [अदादि 2467 / अत उत्सार्वधातुके / (6-4-110) उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके किति / उदिति तपरसामर्थ्यान्न गुणः / विदांकुरुतात् / विदांकुरुताम् / -- उतश्च-' (सू 2334) इति हेर्लक् / आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् / विदांकुरु / विदाङ्करवाणि / अवेत् / अवित्ताम् / * सिजभ्यस्त---' (सू 2226) इति झेर्नुस् / अविदुः / 2468 / दश्च / 8-2-75) धातोर्दान्तस्य पदस्य सिपि परे रु: स्याद्वा / अवे:-अवेत् / अस 1065 भुवि / अस्ति / 2469 / श्नसोरल्लोपः / (6-4-111) / अस्यास्तेश्चाकारस्य लोप: स्यात्सार्वधातुके किति / स्तः / सन्ति / 'तासस्त्यो:- (सू 2191) इति सलोप: / असि / स्थः / स्थ / अस्मि / स्वः / स्मः / आर्धधातुके' (सू 2432) इत्यधिकृत्य / इति स्थिते / अत उत् / उप्रत्ययान्तस्येति // ‘उतश्च प्रत्ययात्' इत्यतः तदनुवृत्तेरिति भावः / कृतोऽकारस्य उदिति // ‘नित्यं करोतेः' इत्यतः तदनुवृत्तेरिति भावः / क्ङिन्तीति // ‘गमहन' इत्यतः तदनुवृत्तेरिति भावः / अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्कय आह / तपरेति // इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् / विदांकुरुतामिति // विदाकुर्वन्त्वित्यपि ज्ञेयम् / 'न भकुर्छ।म्' इति निषेधात् ‘हलि च' इति दी? न / हेटुंगिति // विदाङ्कुरु हि इति स्थिते 'अत उत्सार्वधातुके' इत्युत्त्वम्परमपि बाधित्वा नित्यत्वात् 'उतश्च प्रत्ययात्' इति हे गित्यर्थः / तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत आह / आभीयत्वेनेति // विदांकुर्विति // विदाङ्गुरुतात् / विदाङ्गुरुतम् / विदाङ्कुरुत / विदाङ्करवाणीति // आटः पित्त्वेन डित्त्वाभावादुकारस्य गुण इति भावः / विदाङ्करवाव / विदाङ्करवाम / लङ्याह / अवेदिति // हल्ल्यादिना सिपो लोपे विशेषमाह / दश्च // 'सिपि धातोरुवा' इत्यनुवृत्तम् / द इति षष्ठ्यन्तेन धातुर्विशेष्यते / तदन्तविधिः / पदस्येत्यधिकृतम् / तदाह / धातोर्दान्तस्य पदस्येति // अलोऽन्त्यस्येत्यन्त्यस्य ज्ञेयम् / अवेदिति / / सिपो हल्ङ्यादिलोपे दकारस्य रुत्वविकल्पः / अवित्तम् / अवित्त / अवेदम्। अविद्व / अविद्म। विद्यात् / विद्याताम् / विद्यात् / विद्यास्ताम् / अवेदीत् / अवेदिष्यत् / अस भुवीति // भवनं भूः / सत्तायामित्यर्थः। अस्तीति // सस्य चर्वेऽपि सकार एव भवति नतु तकारः, अल्पप्राणतया प्रयत्नभेदात् / श्नसोरल्लोपः // अत् इति लुप्तषष्ठीकम्पदम् / 15 अस् अनयोर्द्वन्द्वात्पष्टीद्विवचनम् / शकन्ध्वादित्वात् पररूपम् / श्नेति नम्प्रत्ययैकदेशनिर्देशः / 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते, ‘गमहन' इत्यतः क्ङितीति / तदाह / श्वस्येत्यादिना / अस्तेर्भूः // अस For Private And Personal Use Only