SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 207 2470 / अस्तेर्भूः / (2-4-52) बभूव / भविता / अस्तु / स्तात् / स्ताम् / सन्तु / 2471 / ध्वसोरेडावभ्यासलोपश्च / (6-4-119) घोरस्तेश्चैत्त्वं स्याद्धौ परेऽभ्यासलोपश्च / आभीयत्वेनैत्त्वस्यासिद्धत्वाद्धेधिः। 'असो:--' (सू 2469) इत्यल्लोपः / एधि / तातपक्षे एत्त्वं न / परेण तातडा बाधात् / सकृद्गतौ--' (प 41) इति न्यायात् / स्तात् / स्तम् / स्त / असानि / असाव / असाम / 'अस्तिसिच:-' (सू 2225) इतरीट् / आसीत् / 'सोर-' (सू 2469) ल्लोपस्याभीयत्वेनासिद्धत्वादाट / आस्ताम् / आसन् / स्यात् / भूयात् / अभूत् / सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीएन / 2472 / उपसर्गप्रादुर्ध्यामस्तिर्यच्परः / (8-3-87) धातो भावः स्यात् आर्धधातुके परे इत्यर्थः / अस् हि इति स्थिते / ध्वसोरेद्धावभ्यासलोपश्च // घु अस् अनयोर्द्वन्द्वः। एत् हौ इति च्छेदः / ननु अस् हि इति स्थिते 'हुझल्भ्योहेधिः' इति धित्वम्परत्वात् बाधित्वा 'ध्वसोः' इति सकारस्य एत्त्वे कृते हुझल्भ्यः परत्वाभावात् कथन्धिभाव इत्यत आह / आभीयत्वेनेति // तथाच अ एधीति स्थिते आह / नसोरिति // नन्वाशिषि अस् हि इति स्थिते तातडं बाधित्वा परत्वादेत्त्वम्प्राप्नोतीत्यत आह / तातपक्षे एत्त्वन्नेति // कुत इत्यत आह / परेणेति // ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्त्वात्तस्मिन्परे 'ध्वसोः' इत्येत्त्वङ्कुतो नेत्यत आह / सकृद्ताविति // सकृत् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोध सति यद्बाधितन्तद्बाधितमेव भवति, नतु पुनः प्रवर्तते इति तदर्थः / लङस्तिपि विशेषमाह / अस्तिसिचः इति // इकारलोपे आटि वृद्धौ अस्तिसिचः इति ईडागम इत्यर्थः / ननु तसादौ डिति परत्वादाडागमात्प्राक् 'नसोः' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह / श्नसोरल्लोपस्याभीयत्वेनेति / आस्तामिति // अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थ 'नसोरलोपः' इति तपरकरणम् / वस्तुतस्तु आट आभीयत्वेनासिद्धत्वादेव लोपो न भवतीति 'श्नसोरल्लोपः' इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम् / आसन्निति // आसीः। आस्तम् / आस्त / आसम् / आस्व / आस्म / विधिलिड्याह / स्यादिति // स्याताम् / स्युरित्यादि / आशीर्लिङि आर्धधातुकत्वात् भूभावम्मत्वा आह / भूयादिति // लुङि तु सिचि भूभावे ‘गातिस्था' इति सिचो लुकम्मत्वा आह / अभूदिति // तत्र ‘अस्तिसिचोऽपृक्ते' इति ईडागममाशय आह / सिचोऽस्तेश्चेति // इह भूभावे सति अस्तेरश्रूयमाणत्वात् ईण्नेति भावः / उपसर्गप्रादुर्ध्याम् // उपसर्गः प्रादुस् अनयोर्द्वन्द्वः / इण्कोरित्यधिकृतम् / तत्र इण इत्युपसर्गेण सम्बध्यते न तु प्रादुसि। ततः परस्य अस्तेः For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy