________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [अदादि केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः / तन्मते यण्न / तथा च भट्टिः-ससीतयो राघवयोरधीयन' इति / वी 1048 गतिव्याप्तिप्रजनकान्त्यसनखादनेषु / प्रजनं गर्भग्रहणम् / असनं क्षेपणं / वेति / वीतः / वियन्ति / वेषि / वेमि / वीहि / अवेत् / अवीताम् / अवियन् / अडागमे सत्यनेकाच्त्वाद्यणिति केचित् / अव्यन / अव ईकारोऽपि धात्वन्तरं प्रश्लिष्यते / एति / ईत: / इयन्ति / ईयात् / ऐषीत् / या 1049 प्रापणे / प्रापणमिह गतिः / प्रणियाति / यातः / यान्ति / / 2463 / लङः शाकटायनस्यैव / (3-4-111) अध्येष्यति / अध्येतु-अधीतात् / अधीताम् / अधियन्तु / अधीहि-अधीतात् / अधी. तम् / अधीत। अध्ययानि / अध्ययाव / अध्ययाम / अध्यैत / अध्येताम् / अध्यायन / अध्यैः / अध्यैतम् / अध्यैत / अध्यायम् / अध्यैव / अध्यैम / इति सिद्धवत्कृत्य लुङ्याह / अध्यगादिति // इण्वत्त्वात् 'इणो गा लुङि' इति गादेशे ‘गातिस्था' इति सिचो लुका लुप्तत्वात 'घुमास्था' इति ईत्त्वन्न। अध्यगाताम्। अध्यगाम्। अध्यगाव / अध्यैष्यत्। केचित्त्विति // आधधातुके इत्यधिकारे 'इणो गा लुङिः' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भाव: / तन्मते यण नेति // 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः / तेन झोऽन्तादेशे इयङि सवर्णदीर्घ अधीयन्तीत्यायूह्यम् / राघवयोरधीयन्निति // 'अधीगर्थ' इति षष्ठी। राघवौ स्मरनित्यर्थः / अधिपूर्वात् इग्धातोर्लट: शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घ अधीयनिति शत्रन्तात् सुबुत्पत्तौ सौ रूपम् / वी गतीति // 'अजेय॑घञपोः' इति सूत्रभाष्यरीत्या अस्य आध. धातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् / वियन्तीति // एकाच्त्वाद्यणभावादियङिति भावः / लोटि वेतु-वतिात् / वीताम् / वियन्तु / वीतम् / वीतेति सिद्धवत्कृत्य आह। वीहीति // हेरपित्त्वेन ङित्त्वान गुण इति भावः / वयानि / वयाव / वयाम / लङ्याह / अवेदिति // अवियन्निति // वी अनिति स्थिते परत्वादडागमात् प्रागियडि कृते अडागम इति भावः / मतान्तरमाह / अडागमे सतीति // लावस्थायामडिति पक्षे इयडम्बाधित्वा अनेकाच्त्वात् यणि अव्यन्निति केचिदाहुरित्यर्थः / केचिदित्यस्वरसं सूचयति / तद्वीजन्तु कृतेऽप्यटि यणि कर्तव्ये आभीयतया अट: असिद्धत्वादनेकाच्त्वाभावाद्यणभावादियडेवोचित इति शब्देन्दुशेखरे विस्तरः / अत्रेति // वी ई इति सवर्णदीर्घ वी गतीति निर्देश इति भावः / ईयादिति // विधिलिडिः आशीलिङि च रूपमिदं समानम् / 'स्कोः' इति सलोपः / तत्र विधिलिङि ईयातामित्यादि / आशिषि तु ईयास्तामित्यादि इति विशेषः / ऐषीदिति // सिचि वृद्धिः / या प्रापणे इति // ननु गच्छतीत्यर्थे यातीति कथमित्यत आह / प्रापणमिह गतिरिति // णिजयंस्त्वविवक्षित इति भावः / प्रणियातीति // ‘नेर्गद' इति णत्वम् / ययौ / याता। यास्यति / यातु / अयात् / अयाताम् / लङः शाकटायनस्यैव // 'झर्जुस्' For Private And Personal Use Only