________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 201 गाङादेशात्कुटादिभ्यश्च परेऽञ्णित: प्रत्यया डिन्तः स्युः / 2462 / घुमास्थागापाजहातिसां हलि / (6-4-66) एपामात ईत्स्यात् हलादौ कित्यार्धधातुके / अध्यगीष्ट-अध्यैष्ट / अध्यगीप्यत-अध्यैष्यत / इक् 1047 स्मरणे / अयमप्यधिपूर्वः / ' अधीगर्थदयेशाम्-' (सू 616) इति लिङ्गात् / अन्यथा हि 'इगर्थ-' इत्येव ब्रूयात् / ' इण्वदिक इति वक्तव्यम्' (वा 1577) / अधियन्ति / अध्यगात् / इत्यस्य न ग्रहणमित्युक्तम् / नापि 'गाङ् गतौं' इत्यस्यात्र ग्रहणम् / तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् / इटादेशस्य गाढो डकारो नात्मनेपदप्रापणेन चरितार्थः / स्थानिवत्त्वेनैव तत्सिद्धेः / तदाह / गाडादेशादिति // एवञ्च सिच: डित्त्वे आह / घुमास्था // 'षो अन्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः / घु मा स्था गा पा जहाति सा एषान्द्वन्द्वात्षष्टी / 'आर्धधातुके' इत्यधिकृतम् ‘आतो लोप इटि च' इत्यतः आत इति 'ईद्यति' इत्यतः ईदिति ‘अनुदात्तोपदेश' इत्यतः विडति इति चानुवर्तते / तदाह / एषामित्यादिना / अध्यगीष्टेति // अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचष्षत्वे तकारस्य टुत्वेन ट इति भावः। 'गातिस्था' इति न सिज्लोपः / परस्मैपदाभावात् / अध्यगीषाताम् / अध्यगीषत / अध्यगीष्ठाः / अध्यगीषाथाम् / अध्यगीढ़म् / अध्यगीषि / अध्यगीवहि / अध्यगीमहि / गाङभावपक्षे आह / अध्यैष्टेति // अधि आ इस्त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः / अध्येषाताम् / अध्यैषत / अध्यैष्ठाः / अध्यैषाथाम् / अध्यैड्ढम् / ‘धि च' इति सलोपः / अध्यैषि / अध्यैष्वहि / अध्यैष्महि / लुङ्याह / अध्यगीष्यतेति // ‘विभाषा लुङ्लुडोः' इति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वे 'घुमास्था' इति ईत्त्वे अटि यणि षत्वमिति भावः / अध्यगीध्येतामित्यादि / गाङभावपक्षे आह / अध्यैष्यति // अध्यैष्येतामित्यादि / इक् स्मरणे / अयमपीति // इधातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः / ननु धातुपाठे इडमधिकृत्य नित्यमधिपूर्व इति वचनात् , भूवादिसूत्रभाष्याच इडो नित्यमधिपूर्वकत्वं युक्तम् / अस्य तु तथात्वे किम्प्रमाणमित्यत आह / अधीगर्थेति // तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः / इग्धातोरधिपूर्वकत्वाभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थं स्यात् / अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायते इत्यर्थः / इण्वदिकः इति // षष्ठ्यन्ताद्वतिः इणः यत् कार्य 'इणो यण्' इत्यादि तत् इको भवतीत्यर्थः। अध्येति, अधीतः, इति सिद्धवत्कृत्य आह। अधियन्तीति // अन्तादेशे इयङपवादः 'इणो यण्' इति यणिति भावः / अध्येषि / अधीथः / अधीथ / अध्येमि / अधीवः। अधीमः। अधीयाय। अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते 'इणो यण्' इति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घ सवर्णदीर्घे, अधीयतुः / अधीयुः / अधीययिथअधीयेथ / अधीयथुः / अधीय / अधीयाय-अधीयय / अधीयिव / अधीयिम / अध्येता / 26 For Private And Personal Use Only