________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 सिद्धान्तकौमुदीसहिता [अदादि प्राप्तः / ‘णेरध्ययने वृत्तम्' (सू 3066) इति निर्देशान्न भवति / अध्यैत / परत्वादियङ्। तत आट वृद्धिः / अध्ययाताम् / अध्यैयत / अध्यैयि / अध्यैवहि / अध्यैमहि / अधीयीत / अधीयीयाताम् / अधीयीध्वम् / अधीयीय / अध्येषीष्ट / 2460 / विभाषा लुङ्लङोः / (2-4-50) इङो गाङ् वा स्यात् / 2461 / गाङ्कटादिभ्योऽणिन्ङित् / (1-2-1) धातुकार्धधातुकयोः' इति गुणम्बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः। कुत इत्यत आह / णेरड्ययने वृत्तमिति निर्देशादिति // अन्यथा ल्युटि अनादेशे अधि इ अन इति स्थिते पूर्व सवर्णदीर्घ ततो गुणायादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः / वस्तुतस्तु पूर्व धातुः साधनेन युज्यते इत्येव भाष्यसम्मतम् / पूर्व धातुरुपसर्गेण, नैतत्सारामिति भाष्योक्तेरित्यन्यत्र विस्तरः / अध्ययावहै / अध्ययामहै। लड्याह / अध्यैतेति // अधि आ इ त इति स्थिते 'आटश्च' इति वृद्धौ यणिति भावः / अधि इ आतामिति स्थिते आटि वृद्धौ यणि अध्यतामिति प्राप्ते आह / परत्वादियङिति // आट: प्रागेव परत्वादिकारस्य इयङि तत आटि वृद्धौ यणि अध्ययातामिति रूपमित्यर्थः / अध्ययतेति // 'आत्मनेपदेष्वनतः' इत्यदादेशः। अध्यैथाः। अद्ध्यैयाथाम् / अध्यध्वम् इति सिद्धवत्कृत्याह / अद्ध्यैयि। अध्यैवहि। अद्ध्यैमहीति॥ विधिलिङ्याह / अधीयीतेति॥अधि इत इति स्थिते सीयुटि सुटि सलोपे यलोपे अधि इईत इति स्थितेधातुभूतस्य इकारस्य इयडि सवर्णदीर्घ इति भावः। अधीयीयातामिति // अधि इ आतामिति स्थिते सीयुटि सुटि सलोपे अधि इ ईयातामिति स्थिते धातुभूतइकारस्य इयङि सवर्णदीर्घ इति भावः / झस्य रन्भावे सीयुटि सकारयकारलोपे अधिइ ई रन् इति स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीचे अधीयीरन् , अधीयीथाः, अधीयायाथाम् , इति सिद्धवत्कृत्य आह / अधीयीध्वमिति // ध्वमि सीयुटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इङ इयङि सवर्णदीर्घ इति भावः / अधीयीयेति // इटोऽत् सीयुट् सलोपः / अधि इ ईय इति स्थिते इङ इयडि सवर्णदीर्घ इति भावः / अधीयीवहि / अधीयीमहि / आशीर्लिङ्याह / अध्येषीष्टेति // सीयुटि गुणः यण् षत्वम् / अध्येषीयास्ताम् / अध्येषीरन्। अध्येषीष्टाः / अध्येषीयास्थाम् / अध्येषीढम्। अध्येषीय ! अध्येषीवहि / अध्येषीमहि / लुडि आटि अधि आ इ त इति स्थिते / विभाषा लुङ्लङोः // शेषम्पूरयति / इङो गाड़वास्यादिति // 'इडश्च' इत्यतो 'गालिटि' इत्यतश्च तदनुवृत्तेरिति भावः। सिचि अधि अ गा स् त इति स्थिते / गाङ्कुटादिभ्यो // ञ्च ण्च णौ तौ इतौ यस्य सः णित् सः न भवतीत्यञ्णित् गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी / गाडिति डकारानुबन्धात् 'इणो गा लुङि' For Private And Personal Use Only