________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 199 ‘गातिस्था-' (2223) इति सिचो लुक् / अगात् / अगाताम् / अगुः / इङ् 1046 अध्ययने / नित्यमधिपूर्वः / अधीते / अधीयाते / अधीयते / 2459 / गाङ् लिटि / (2-4-49) इङो गाङ् स्याल्लिटि लावस्थायां, विवक्षिते वा। अधिजगे। अधिजगाते / अधिजगिरे / अध्येता / अध्येष्यते / अध्ययै / गुणायादेशयोः कृतयोरुपसर्गस्य यण् / 'पूर्व धातुरुपसर्गेण_' इति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्व सवर्णदीर्घः इण्धातोः गा इत्यादेशस्स्याल्लुढीति सूत्रार्थः स्पष्टः / अगा स् त् इति स्थिते आह / गातिस्थेतीति // लुङि ऐष्यत् / इङ् अञ्चयने इति // अधिरुपरिभावे / उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् / नित्यमाधिपूर्वः इति // धातुपाठे वचनमिदम् / अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये / अधीते इति // ‘सार्वधातुकमपित्' इति ङित्त्वात् गुणनिषेधे सवर्णदीर्घः / तदाह / अधीयाते / अधीयते इति // अधीषे / अधीयाथे। अधीध्वे / अधीये / अधीवहे / अधीमहे / गाङ् लिटि / इङ इति // 'इडश्च' इत्यतस्तदनुवृत्तेरिति भावः / स्थानिवत्त्वादेव डित्त्वे सिद्ध ङित्करणं 'गाङ्कुटादिभ्यः' इत्यत्र . 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् / ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आलोपे अधिजगे इति रूपं वक्ष्यति / तदयुक्तम् / 'द्विवचनेऽचि' इति गाडादेशनिषेधात् गाडादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपापत्तेरित्यत आह / लावस्थायां, विवक्षिते वेति // तत्र लावस्थायामिति वार्तिकमते एकादेशात् प्रागेव 'द्विवचनेऽचि' इति सूत्रं न प्रवर्तते / द्वित्वनिमित्ताचोऽभावात् / विवक्षिते इति भाष्यमते तु सुतरां 'द्विवचनेऽचि' इति न प्रवर्तते। अनैमित्तिकत्वादिति भावः / अधिजगिरे इति // अधिजगिषे / अधिजगाथे / अधिजगिध्वे / अधिजगे। अधिजगिवहे / अधिजगिमहे / लोटि अधीताम् / अधीयाताम् / अधीयताम् / अधीष्व / अधीयाथाम् / अधीध्वम् इति सिद्धवत्कृत्य आह / अध्ययै इति // तत्र प्रक्रियां दर्शयति / गुणायादेशयोरिति // 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति 'सुटकात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः / तथाच इट एत्त्वे आटि वृद्धी अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् / ननु 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः 'सुटकात्पूर्वः' इति सूत्रभाष्ये स्थितः / तथाच अधि इ ऐ इति स्थिते पूर्व सवर्णदीर्घ सति गुणायादेशयोः कृतयोः अधयै इति स्यादित्याशय निराकरोति / पूर्वधातुरिति // साधनेनेत्यस्य कारकबोधकेनेत्यर्थः / प्रत्ययेनेति यावत् / दर्शन इत्येतस्य मते इत्यर्थः / 'पूर्वन्धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्वप्रवृत्तिकत्वेन अन्तरङ्गत्वात् 'सार्व. For Private And Personal Use Only