________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 सिद्धान्तकौमुदीसहिता [अदादि इणोऽभ्यासस्य दीर्घ: स्यात्किति लिटि / ईयतुः / ईयुः / इययिथ-इयेथ / ऐत् / ऐताम् / आयन् / इयात् / ईयात् / 2457 / एतेलिङि / (7-4-24) उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि / निरियात् / 'उभयत आश्रये नान्तादिवत्-'। अभीयात् / 'अण: किम्' / समेयात् / ' समीयात्' इति प्रयोगस्तु भौवादिकस्य / 2458 / इणो गा लुङि / (2-4-45) इणोऽभ्यासस्य दीर्घस्यात् किति लिटि। ईयतुरिति // भारद्वाजनियमात्थलि वेडिति मत्वा आह / इययिथ-इयेथेति // ईयथुः / ईय / इयाय-इयय / ईयिव / ईयिम / एता। एष्यति / एतु-इतात् / इताम् / यन्तु / इहि-इतात् / इतम् / इत / अयानि / अयाव / अयाम / ऐदिति // लडि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः / आयन्निति // झेरन्तादेशे इकारलोपे आ इ अन् इति स्थिते 'इणो यण्' इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः / ऐः। ऐतम् / एत। आयम् / ऐव / ऐम। विधिलिड्याह / इयादिति // इयाताम / इयरित्यादि / आशीलिङ्याह / ईयादिति // 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / ईयास्तामित्यादि / एतेर्लिङि // 'उपसर्गा. द्रस्व ऊहतेः' इत्यतः उपसर्गाद्रस्व इति 'केऽणः' इत्यतः अण इति 'अयङ् यिक्ङिति' इत्यतः कितीति चानुवर्तते / तदाह / उषसर्गात्परस्येत्यादि // इह आर्धधातुके इति प्रामादिकम् / पूर्वसूत्रेषु तदभावादनुवृत्तेरसम्भवात् , किति लिङीत्येव सिद्धेश्च / डितीति तु नानुवर्तते / इण आर्धधातुकलिङो ङित्त्वाभावात् / नन्वभीयादित्यत्रापि इस्वः स्यादित्यत आह / उभयतः इति // अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वन्न सम्भवति / परादित्वेन इण्धातुत्वाश्रयणे तु नोपसर्गात्परत्वम् / उपसगैंकदेशस्य ईकारस्य ईकारात्मना सत्त्वेन अभ इत्यस्य उपसर्गत्वाभावात् / एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम् , अन्तवक्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न सम्भवति / पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्याञ्च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसम्भवादित्यर्थः / इदञ्च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् / न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वात् ईकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यम् / लक्ष्यानुसारेण क्वचित् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः / समयादिति // आ इयात् एयात् / समयादित्यत्र एकारस्य अनणत्वान्न इस्वः / ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः / तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्कयाह / समीयादिति प्रयोगस्तु भौवादिकस्येति // 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशार्लिङिः 'अकृत्सार्वधातुकयोदीर्घः' इति दी| बोध्य इति भावः / लुडि विशेषमाह / इणो गा लुङि॥ For Private And Personal Use Only