________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 सिद्धान्तकौमुदीसहिता [अदादि 2451 / आहस्थः / (8-2-35) झलि परे चवंम् / आत्थ / आहथुः / 2452 / ब्रुव ईट् / (7-3-93) ब्रुवः परस्य हलादेः पित ईट् स्यात् / ‘आत्थ' इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलिति थत्वविधानान्न भवति / ब्रवीति / ब्रूत: / ब्रुवन्ति / ब्रूते / आर्धधातुकाधिकारे। 2453 / ब्रुवो वचिः / (2-4-53) उवाच / ऊचतुः / ऊचुः / उवचिथ-उवक्थ / ऊचे / वक्ता / व्यक्तं भविष्यति / आहेति // ब्रूधातोर्लटस्तिपो णलि प्रकृतेराहादेशः। सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते // आहस्थः // आह इति षष्ठ्यन्तम् / 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / झलि पर इति // आह् इत्यस्य थकारः स्यात् झलीति फलितम् / अलोऽन्त्यस्य इत्यन्त्यस्य भवति / चर्वमिति // आथ् थ इति स्थिते प्रथमथकारस्य खरि चेति चर्वे आत्थ इति रूपमित्यर्थः / नच आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चत्वे आदत्य इति स्यादिति बोध्यम् / पञ्चानां णलाद्यभावपक्षे आह / ब्रुव ईट् // 'नाभ्यस्तस्य' इत्यतः पितीति 'उतो वृद्धिः' इत्यतो हलीति चानुवर्तते। तदाह / ब्रुवः परस्येत्यादिना // ननु आत्थेत्यत्र आहादेशस्य स्थानिवत्त्वेन ब्रूत्वात्ततः परस्य थस्य ईडागमः स्यादित्यत आह / आत्थेत्यनेति // स्थानिवद्भा. वात् प्राप्तोऽयमीडागमः न भवतीत्यन्वयः। कुत इत्यत आह / झलि थत्वविधानादिति / 'आहस्थ' इति झलि परतः आहादेशस्य थत्वं विधीयते / ईटि तु सति झलादित्वाभावात्तनिर्विषयं स्यात् / अतः आत्थेत्यत्र ईट् नेति विज्ञायते इत्यर्थः / ब्रुवन्तीति // ब्रवीषि / ब्रूथः / ब्रूथ। ब्रवीमि / ब्रूवः / ब्रूमः / लट आत्मनेपदे आह / ब्रूते इति // 'ब्रुवः पञ्चानाम्' इत्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न। ब्रुवाते / ब्रुवते। ब्रूषे / ब्रुवाथे / ब्रूध्वे / ब्रुवे / ब्रूवहे / ब्रूमहे / ब्रुवो वचिः // ब्रुवो वचिरादेशः स्यादार्धधातुके इत्यर्थः / इकार उच्चारणार्थः। उवाचेति // अकिति द्वित्वे कृते 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः / ऊचतु. रिति // किति द्वित्वात्प्राक् ‘वचिस्वपियजादीनाम्' इति सम्प्रसारणे द्वित्वे कृते हलादिशेष सवर्णपरत्वात् 'अभ्यासस्यासवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः। वचिरनिट्सु परिगणितः। तस्य भारद्वाजनियमात्थलि वेट् / तदाह / उवचिथ-उवक्थेति / इडभावे 'चोः कु:।' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य' इत्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीड् न / ऊचथुः / ऊच / उवाचउवच / ऊचिव / ऊचिम / क्रादिनियमादिट् / ऊचे इति // ऊचाते / ऊचिरे। ऊचिषे / ऊचाथे / ऊचिध्वे / ऊचे / ऊचिवहे / ऊचिमहे / वक्तेति // वच्यादेशे इनिषेधः। वक्ष्यति / For Private And Personal Use Only