________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 195 द्यौति / द्योता / पु 1041 प्रसवैश्वर्ययोः / प्रसवोऽभ्यनुज्ञानम् / सोता / असौषीत् / कु 1042 शब्दे / कोता / ष्टुञ् 1043 स्तुतौ / स्तौति-स्तवीति / स्तुत:-स्तुवीत: / स्तुते स्तुवीते / ‘स्तुसुधूभ्य:-' (सू 2385) इतीट् / अस्तावीत् / 'प्राक्सितात्-' (सू 2276) इति षत्वम् / अभ्यष्टौत् / 'सिवादीनां वा—' (सू 2359) / पर्यष्टौत्-पर्यस्तौत् / बञ् 1044 व्यक्तायां वाचि। 2450 / बुवः पञ्चानामादित आहो ब्रुवः / (3-4-84) ब्रुवो लट: परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्बुवश्चाहादेशः / अकार उच्चारणार्थः / आह / आहतुः / आहुः / उतो वृद्धिः / सार्वधातुके लिटि च युधातुवत् / द्योतेति // द्योष्यति / अद्यौषीत् / घु प्रसवेति // षोपदेशोऽयम् / अनिट् / सौतीत्यादि द्युधातुवत् / एवं कु शब्दे इत्यपि / ष्टुञ् स्तुताविति // उभयपदी अनिट् / 'तुरुस्तुशम्यमः' इति ईड्किल्पं, ईडभावपक्ष तु उतो वृद्धिं च मत्वा आह // स्तौति-स्तवीतीति // स्तुवन्ति / स्तौषि-स्तवीषि। स्तुथः - स्तुवीथः / स्तुथ-स्तुवीथ / स्तौमि-स्तवीमि / स्तुवः-स्तुवीवः / स्तुमः-स्तुवीमः / आत्मनेपदे लटि ईड्विकल्पं मत्वा आह। स्तुते-स्तुवीते इति // स्तुवाते / स्तुवते / स्तुष-स्तुवीषे / स्तुवाथे। स्तुध्वे-स्तुवीध्वे / स्तुवे / स्तुवहे-स्तुवीवहे / स्तुमहे-स्तवीमहे / लिटि तुष्टाव / तुष्टुवतुः / तुष्टुवुः / क्रादित्वात्थल्यपि नेट् भवति / तुष्टोथ / तुष्टुवथुः / तुष्टुव / तुष्टाव-- तुष्टव / तुष्टुव / तुष्टुम / तुष्टुवे इत्यादि / स्तोता। स्तोष्यति / स्तोष्यते। स्तोतु-स्तवीतु / स्तुतात्-स्तुवीतात् / स्तुताम्-स्तुवीताम् / स्तुवन्तु / स्तुहि-स्तुवीहि / स्तुतात्-स्तुवीतात् / स्तुतम्-स्तवीतम् / स्तुत-स्तुवीत / स्तवानि / स्तवाव / स्तवाम / स्तुष्व-स्तुवीष्व / स्तुवाथाम् / स्तुध्वम्-स्तुवीध्वम् / स्तवै / स्तवावहै / स्तवामहै / लङि अस्तोत्-अस्तवीत् / अस्तुताम्-अस्तुवीताम्। अस्तुवन् / अस्ती:-अस्तवीः / अस्तुतम्-अस्तुवीतम् / अस्तुतअस्तुवीत / अस्तवम् / अस्तुव-अस्तुवीव / अस्तुम- अस्तुवीम / अस्तुतअस्तुर्वात / अस्तुवाताम् इत्यादि / विधिलिङि स्तुयात्-स्तुवीयात् इत्यादि / स्तोषीष्टत्यादि / लुडिः सिचि इडभावे प्राप्त आह / स्तुसुधूभ्यः इति // तथाच ‘इट ईटि' इति सिज्लोपे सिच वृद्धौ अस्तावादिति फलति / अस्ताविष्टामित्यादि / 'स्तुसुधूभ्यः' इत्यत्र परस्मैपदेष्वित्यनवृत्तरात्मनेपदे इद न / अस्तोष्ट / अस्तोषाताम् इत्यादि / ब्रज व्यक्तायां वाचीति // उभयपदी / ब्रुवः पश्चानाम् // ‘परस्मैपदानां णलतुस्' इत्यतः उत्तरसूत्रमिदम् / 'विदो लटो वा' इत्यतः लटो वेत्यनुवर्तते / तदाह / ब्रुवो लटः इति // आदितः पञ्चानामिति // तिप् तस् झि सिप् थस् इत्येषामित्यर्थः। णलादयः पञ्चेति // णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः / उच्चारणार्थः इति // तत्प्रयोजनमात्थत्यत्रानुपदमेव For Private And Personal Use Only