________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 सिद्धान्तकौमुदीसहिता अदादि 2447 / विभाषोर्णोः / (1-2-3) इडादिप्रत्ययो वा ङित्स्यात् / ऊर्जुनुविथ-ऊणुनविथ / ऊर्णविताऊर्णविता / ऊौतु-ऊर्णोतु / अर्णवानि / ऊर्णवै / 2448 / गुणोऽपृक्ते / (7-3-91) ऊोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके / वृद्ध्यपवादः / और्णोत् / और्णोः / ऊर्गुयात् / ऊर्णया: / इह वृद्धिर्न / ङिच्च पिन्न' इति भाष्यात् / ऊणयान / ऊर्णविषीष्ट-ऊणुविषीष्ट / औMवीत् / औणुविष्टाम् / 2449 / उर्णोतेर्विभाषा / (7-2-6) इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् / पक्षे गुणः / और्णावीत् / और्णाविष्टाम् / और्णाविषुः / और्णवीत् / धु 1040 अभिगमने / इति णत्वम् / द्वितीयस्य तु 'अट्कुप्वाङ्' इति न णत्वम् , 'उभौ साभ्यासस्य' इति लिङ्गादेव / विभाषोर्णोः // ‘गाङ् कुटादिभ्यः' इत्यतो डिदित्यनुवर्तते ‘विज इट्' इत्यतः इडिति इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / इडादीति // ऊर्णनुविथेति // ङित्त्वपक्षे गुणाभावादुवङ् / ऊर्जुनविथेति // ङित्त्वाभावपक्षे गुणः / ऊर्जुनुवथुः / ऊर्णनुव / ऊर्णनावऊर्जुनव / लुटि तासि इटि ङित्त्वविकल्पं मत्वा आह / ऊर्णविता-ऊणुवितेति // ऊर्णविष्यति-ऊणुविष्यति / ऊर्णविष्यते-ऊणुविष्यते / लङि औणु त् इति स्थिते 'ऊोतेर्विभाषा' इति वृद्धिविकल्पे गुणे च प्राप्ते / गुणोऽपृक्ते // 'ऊोतर्विभाषा' इत्य. तः ऊोतेरिति 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति ‘उतो वृद्धिः' इत्यतो हलीति चानुवर्तते / तदाह / ऊर्णोतेरित्यादि / वृध्यपवादः इति // 'ऊोतेर्विभाषा' इति वृद्धिविकल्पस्यापवाद इत्यर्थः / ऊर्गुयात् इत्यत्र ‘विभाषोर्णोः' इति वृद्धिविकल्पमाशङ्कयाह / इह वृद्विर्नेति / भाष्यादिति // तथा च यासुटो डित्त्वेन पित्त्वाभावान वृद्धिविकल्प इति भावः / नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्ग्यम् / विशेषविहितेन यासुटो डित्त्वेन डिच्च पिनेति पित्त्वप्रयुक्तडित्त्वनिषेधस्य बाध इति ‘यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः / परस्मैपदे आशीर्लिङ्याह / ऊर्णयादिति // अकृत्सार्वधातुकयोरिति दीर्घः / ऊर्णयास्तामित्यादि / आत्मनेपदे लिङ्याह / ऊर्णविषीष्ट-ऊणुविषीष्टेति // 'विभाषोर्णोः' इति ङित्त्वविकल्प इति भावः / लुङि परस्मैपदे और्ण ईत् इति स्थिते 'विभाषोर्णोः' इति ङित्त्वपक्षे गुणाभावे उवङि रूपमाह / औMवीदिति // ङित्वाभावपक्षे गुणे नित्यं प्राप्ते / ऊोतेर्विभाषा // 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, 'नेटि' इत्यतः इटीति च / तदाह / इडादाविति // आत्मनेपदे तु लुङि औणुविष्ट-और्णविष्ट / आणविष्यत्-और्णविष्यत् / और्णविष्यत-आणुविष्यत / द्यु अभिगमने इति // अनिट् / द्योतीति // For Private And Personal Use Only