________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 193 तोष्यति / णु 1035 स्तुतौ / नौति / नविता / टुक्षु 1036 शब्दे / क्षौति / क्षविता / क्ष्णु 1037 तेजने / क्ष्णौति / क्ष्णविता / ष्णु 1038 प्रस्रवणे / स्नौति / सुष्णाव / नविता / स्नूयात् / ऊर्गुञ् 1039 आच्छादने / 2445 / ऊर्णोतेर्विभाषा / (7-6-90) वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके / ऊौति-ऊर्णोति / ऊर्गुतः / ऊर्गुवन्ति / ऊर्तुते। ऊर्गुवाते / ऊर्णवते / 'ऊर्णोतेराम्नेति वाच्यम्' (वा 1802) 2446 / नन्द्राः संयोगादयः / (6-1-3) अच: परा: संयोगादयो नदरा: द्विर्न भवन्ति / नुशब्दस्य द्वित्वम् / णत्वस्यासिद्धत्वात् / 'पूर्वत्रासिद्धीयमद्विर्वचने' (प 127) इति त्वनित्यम् / 'उभौ साभ्यासस्य' (सू 2606) इति लिङ्गात् / ऊर्जुनाव / उणुनुवतुः / ऊणुनुवुः / हिततिङः ईड्डिधानमेवात्र बीजम् / शम्यमोस्तु, शमीध्वम् / अभ्यमीति / इति वेदे शपो लुकि बोध्यम् / अयमनिट् / हलादौ सार्वधातुके रुधातुवत् / आर्धधातुके तु नेट। तदाह / तोतेति। णु स्तुताविति // णोपदेशोऽयं सेट् / युधातुवद्रूपाणि / शुक्ष्णुस्नुधातवः सेटः / युधातुवद्रूपाणि / चुक्षाव / चुक्ष्णाव / सुष्णाव इति // षोपदेशोऽयमिति भावः / ऊर्गुञ् धातुरुभयपदी / सेट् / उतो वृद्धनित्यं प्राप्तौ। ऊर्णोतेर्विभाषा॥ 'उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते। 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / वृद्धिः स्यादित्यादिना // लिटि 'इजादेः' इति 'कास्यनेकाच्' इति च आमि प्राप्ते आह / ऊर्णोतेराम् नेति // ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः / णलि ऊर्ण अ इति स्थिते 'अजादेर्द्वितीयस्य' इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते / नन्द्राः संयोगादयः॥ 'एकाचो द्वे प्रथमस्य' इत्यतो द्वे इत्यनुवर्तते / 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति / अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी / न् , द्, र्, एषां द्वन्द्वः / तदाह / अचः पराः इति // ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह / नुशब्दस्य हित्वमिति // णत्वस्येति // धातु पाठे ऊर्ण इति नकारस्य कृतणत्वस्य निर्देशः / द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः / लिङ्गादिति // 'उभौ साभ्यासस्य' इत्यस्यायमर्थः / साभ्यासस्यानितेरुपसर्गस्थानिमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् / अत्र अनितेः इति णत्वे कृते 'पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः / ऊर्णनावेति // नुशब्दस्य द्वित्वे पूर्वनकारस्य ‘रषाभ्याम् ' 28 For Private And Personal Use Only