________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 सिद्धान्तकौमुदीसहिता [अदादि द्धि:--' न / भाष्ये 'पिञ्च डिन्न' : ङिच्च पिन्न' इति व्याख्यानात् / विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् / यूयात् / अयावीत् / रु 1034 शब्दे / 2444 / तुरुस्तुशम्यमः सार्वधातुके / (7-3-95) एभ्य: परस्य सार्वधातुकस्य हलादेस्तिङ ईडा स्यात् / 'नाभ्यस्तस्य(सू 2503) इत्यतोऽनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहणमपिदर्थम् / रवीतिरौति / रुवीत:-रुतः / 'हलादेः' किम् / रुवन्ति / तिङः' किम् / शाम्यति / 'सार्वधातुके' किम् / आशिषि रूयात् / विद्ध्यादौ तु रुयात्-रुवीयात् / अरावीत् / अरविष्यत् / ‘तु' इति सौत्रो धातुर्गतिवृद्धिहिंसासु / 'अयञ्च लुग्विकरणः' इति स्मरन्ति / तवीति-तौति / तुवीत:-तुतः / तोता / इत्यत आह / भाष्ये इति / व्याख्यानादिति // 'हल:नश्शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः। ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च डिन्न' इत्युक्तवचनेन ‘यासुद् परस्मै. पदेषु' इति ङित्त्वस्याप्यभावात् ‘क्ङिति च' इति गुणनिषेधाभावात् गुणस्स्यादित्यत आह / विशेषविहितेनेत्यादि बाधादित्यन्तम् // 'यासुट् परस्मैपदेषु' इति विशेषविहितेन यासुटो डित्त्वेन तत्सहितस्य तिपो 'ङिच्च पिन्न' इति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधात् डित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः / आशीर्लियाह / ययादिति // आर्धधातुकत्वान्न वृद्धिः / 'अकृत्सार्वधातुकयोः' इति दीर्घः / यूयास्ताम् इत्यादि / लुङ्याह / अयावीदिति // सिचि वृद्धिः / 'इट ईटि' इति सिज्लोपः / अयाविष्टाम् इत्यादि / अयविष्यत् / तुरुस्तु // तु रुस्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् / 'उतो वृद्धिः' इत्यतो हलीति 'भूसुवोः' इत्यतस्तिङीति 'ब्रुव ईट्' इत्यतः ईडिति 'यङो वा' इति चानुवर्तते / तदाह / एभ्यः इत्यादिना / नाभ्यस्तस्येति॥ 'नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतःसार्वधातुके इत्यनुवृत्तिसम्भवे पुनः सार्वधातु कग्रहणं पिति इत्यस्यानुवृत्तिर्माभूदित्येतदर्थमित्यर्थः / रवीतीति॥ ईट्पक्षे हलादित्वाभावात् उतो वृद्धिर्नेति भावः ।रौतीति // ईडभावे 'उतो वृद्धिः' इति भावः। रुवीतः-रुतः इति // अपित्वेऽपि ईडिकल्प इति भावः / रुवन्तीति // अन्तादेशे कृते हलादित्वाभावादीडभावे उवङिति भावः / शाम्यतीति॥ श्यनस्तित्वाभावादीट् नेति भावः / आशिषि रूयादिति // आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयोः' इति दीर्घः / विद्ध्यादौ त्विति // आदिना निमन्त्रणादिसङ्ग्रहः / रुयात्-रुवीयादिति // हलादिसार्वधातुकत्वात् ईड्विकल्प इति भावः / ईडभावपक्षे हलादौ पिति सार्वधातुके 'उतो वृद्धिः' इति बोध्यम् / ननु धातुपाठे तुधातोरदर्शनात् धातुत्वाभावात्कथन्ततः सार्वधातुकस्य इंड्डिधिरित्यत आह / तु इति सौत्रो धातुरिति / गतिवृद्धिहिंसास्विति // अत्र व्याख्यानमेव शरणम् / ननु शपा व्यवधानादस्य सार्वधातुकपरत्वं कथमित्यत आह / अयश्च लुग्विकरणः इति स्मरन्तीति // 'अव्यव. For Private And Personal Use Only