________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् वालमनोरमा। 191 2441 / शीङः सार्वधातुके गुणः / (7-4-21) 'कृिति च' (सू २२१७)इत्यस्यापवादः / शेते / शयाते / 2442 / शीङो रुट् / (7-1-6) शीङ: परस्य झादेशस्यातो रुडागमः स्यात् / शेरते / शेषे / शेध्वे / शये / शेवहे / शिश्ये / शयिता / अशयिष्ट / .. अथ स्तौत्यन्ताः परस्मैपदिनः / ऊर्गुस्तूभयपदी / यु 1033 मिश्रणे अमिश्रणे च। 2443 / उतो वृद्धिलुकि हलि / (7-3-89) लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके / न त्वभ्यस्तस्य / यौति / युतः / युवन्ति / युयाव / यविता / युयात् / इह 'उतो वृमुवीत / सविषीष्ट इत्यादि स्पष्टम् / ‘शीङ् स्वप्ने' सेट् डित्वात्तङ् / शीङः सार्वधातुके // स्पष्टम् / 'सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह / क्ङिति चेत्य. स्यापवादः इति // झस्य अदादेशे सति शे अते इति स्थिते / शीङो रुट् // 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ‘अदभ्यस्तात्' इत्यतः अदित्यनुवृत्तं षष्ट्या विपरिणम्यते / तदाह / शीङः परस्य झादेशस्येति // रुटि उकार उच्चारणार्थः / टित्त्वादाद्यवयवः / शेध्वे इति // 'पीध्वंलुलिटाम्' इत्युक्तेन ढः / शिश्ये इति // शिश्यिषे / शिश्यिढ़े-शिश्यिध्वे। शयितेति // शयिष्यते / शेताम् / शयाताम् / शेष्व / शयाथाम् / शेध्वम् / शयै / शयावहै / शयामहै / अशेत / अशयाताम् / अशेरत / अशेथाः / अशयाथाम् / अशेध्वम् / अशीय। अशेवहि / अशेमहि / शयीत / शयिषीष्ट / अशयिष्टेति // अशयिष्यत : त्यपि ज्ञेयम् / स्तोत्यन्ताः इति ॥ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः / ऊर्गुस्तूभयपदीति // नित्त्वादिति भावः / यु मिश्रणे अमिश्रणे चेति // अमिश्रणम्पृथग्भावः सेडयम् / उतो वृद्धिलुकि हलि // 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते / लुकीति विषयसप्तमी / दर्शनाभावस्य लुकः परत्वासम्भवात् / तदाह / लुग्विषय इत्यादिना / यौतीति // गुणं बाधित्वा वृद्धिः / युतः इति // अपित्वान्न वृद्धिः / युवन्तीति // अपित्त्वादृट्यभावे डित्त्वाद्गुणाभावे उवङिति भावः / यौषि / युथः / युथः / यौमि / युवः / युमः। युयावेति // युयुवतुः / युयुधः / युयविथ / युयुवथुः / युयुव / युयाव-युयव / युयुविव / युयुविम / यवितेति // उवढं बाधित्वा परत्वाद्गुणः / यविष्यति / यौतु-युतात् / युताम् / युवन्तु। हौ अपित्त्वान्न वृद्धिः / युहि-युतात् / युतम् / युत / आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः / पित्त्वेन ङित्वाभावाद्गुणः / यवानि / यवाव / यवाम / अयौत् / अयुताम् / अयुवन् / अयोः / अयुतम् / अयुत / अयवम् / अयुव / अयुम। विधिलिङ्याह / युयादिति // अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्कयाह / इह उतो वृद्धिर्नेति // कुत For Private And Personal Use Only