________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 सिद्धान्तकौमुदीसहिता [अदादि कंस्ते / कंसाते। कंसते / 'अयमनिदित् इत्येके' कस्ते / तालव्यान्तोऽप्यनिदित् / कष्टे / कशाते / कक्षे / कड्ढे / णिसि 1025 चुम्बने / निस्ते / दन्त्यान्तोऽयम् / आभरणकारस्तु तालव्यान्त इति बभ्राम / निस्से। णिजि 1026 शुद्धौ। निते। निङ्के / निञ्जिता। शिजि 1027 अव्यक्ते शब्दे / शिते / पिजि 1028 वर्णे / 'सम्पर्चने इत्येके' / उभयत्रेत्यन्ये * अवयवे इत्यपरे' / 'अव्यक्ते शब्दे' इतीतरे। पिते / 'पृजि' इत्येके / पृते / वृजी 1029 वर्जने / दन्त्योष्ठयादिः / ईदित् / वृक्ते / वृजाते / वृक्षे / 'इदित्' इत्यन्ये / वृते / पृची 1030 सम्पर्चने / पृक्ते / ___पूङ 1031 प्राणिगर्भविमोचने। सूते / सुषुवे। सुषुविषे / सोता-सविता। 'भूसुवो:-' (सू 2224) इति गुणनिषेधः / सुवै / सविषीष्ट / असविष्ट असोष्ट / शीङ् 1032 स्वप्ने / विशेषः / तालव्यान्तः इति // तालव्योष्मान्त इत्यर्थः / कष्टे इति // ब्रश्चेति शस्य षः श्रुत्वम् / कक्षे इति // शस्य षः षस्य ' षढोः' इति कः षत्वम् / कड्ढे इति // शस्य षः तस्य जश्त्वेन डः धस्य हुत्वेन ढः / णिसि चुम्बने इति // णोपदेशोऽयम / नुमि ‘नश्च' इत्यनुस्वारः निस्ते इत्यादि / निस्से इति // नुमोऽनुस्वारः थास: सेभावः / दन्त्यान्तोऽयमिति // दन्त्योष्मान्तोऽयमित्यर्थः / बभ्रामेति // ‘नुम्बिसर्जनीयशयवायेऽपि ' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः / णिजि शुद्धाविति // णोपदेशोऽयम् / अनिट्सु इरित एव ग्रहणादयं सेट् / निते इति // नुमि निनज ते इति स्थिते जस्य कुत्वेन गः तस्य चर्वेन कः नस्य परसवर्णो डकारः / निजाते / निक्षे / निजाथे / निग्ध्वे / निजे / निज्वहे / निज़्महे / लिटि संयोगात्परत्वात् कित्त्वाभावानलोपो न / निनिञ्ज / निनिजाते इत्यादि / निजिता / निञ्जिष्यते / निङ्क्ताम् / अनिङ्क्त / निजीत / निजिषीष्ट / अनिजिष्ट। अनिञ्जिष्यत / शिजिपिजी अप्येवम् / पृजि इत्येके इति // ऋदुपधोऽयम् / वृजीधातुः ऋदुपधः ईदित् अतो नुम् नेति भावः / पृची सम्पर्चने इति // ऋदुपधोऽयम् / पपृचे इत्यादि / ईरादयः पृच्यन्ता अनुदात्तेतो गताः / षूङधातुः षोपदेशः सेट् डित्वात्तङ् / सूते इति // सुवाते। सुवते / सूषे / सुवाथे / सूबे / मुवे / सूबहे / सूमहे / सुषुविषे इति // खरतीति इड्किल्पं बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्ते कादिनियमानित्यमिट -- स्वरति सूति' इति इविकल्पम्मत्वा आह / सोता-सवितेति // तिङस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेध इति भावः। सोध्यते-सविष्यते / सूताम् / सुवाताम् / सूष्व / सूध्वम् / आटः पित्त्वाद्गुणे प्राप्ते आह / भूसुवोरिति / सुवै इति // मुवावहै / सुवामहै। असूत / For Private And Personal Use Only