________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 189 योगविभागो वैचित्र्यार्थः / ईडिपे / ईडिध्वे / 'एकदेशविकृतस्यानन्यत्वात्' (प 38) / ईडिष्व / ईड्ढम् / 'विकृतिग्रहणेन प्रकृतेरग्रहणात्'। ऐड्वम् / ईश 1020 ऐश्वर्ये / ईष्टे / ईशिषे / ईशिश्वे / आस 1021 उपवेशने / आस्ते / ‘दयायासश्च' / (सू 2324) / आसाञ्चक्रे / आस्स्व / आध्वम् / आसिष्ट / आङदशासु 1022 इच्छायाम् / आशास्ते / आशासाते। आङ्पूर्वत्वं प्रायिकम् / तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् / वस 1023 आच्छादने / वस्ते / वस्से / वध्वे / ववसे / वसिता। कसि 1024 गतिशासनयोः / ध्वयोः इत्येकमेव सूत्रं कुतो न कृतमित्यत आह / योगविभागो वैचित्र्यार्थः इति // से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्रयद्योतनार्थ इत्यर्थः / स्वतन्त्रेच्छस्य महर्षेनियन्तुमशक्यत्वादिति भावः / ईडिषे इति // ईडे / ईड्वहे / ईण्महे। लिटि तु ईडाश्चक्रे इत्यादि / ईडिता / ईडिष्यते। ईट्टाम् / ननु ईडिष्चेत्यत्र कथमिट सेशब्दाभावात्। तत्राह / एकदेशेति // एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः / ननु तर्हि ईड्ढम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह / विकतीति // प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् / न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् / पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते। अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः / तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वभित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः / ईडै / ईडावहै / ईडामहै / ऐट्ट / ऐडाताम् / ऐडत / ऐटाः / ऐडाथाम् / ऐड्ठम् / ऐडि / ऐड्वहि / ऐण्महि / ईडीत / ईडिषीष्ट / ऐडिष्ट / ऐडिघ्यत / ईशधातुरीडिवत् / ईष्टे इत्यादि। शस्य व्रश्चादिना षत्वे टुत्वमिति विशेषः / आस उपवेशने। आस्ते इति // आसाते। आसते। आस्से / आसाथे / ‘धि च ' इति सलोपः / आध्वे / आसे / आस्वहे / आस्महे / इजादित्वाद्यभावादाह / दयायासश्चेति // आसिता। आसिष्यते। आस्ताम् / आसाताम् / आस्स्वेति // सकारद्वयमत्रबोध्यम् / आसाथाम् / आध्वमिति // ‘धि च' इति सलोप: / आसै / आसावहै / आसामहै। आस्त / आसाताम् / आसत / आस्थाः / आसाथाम् / आध्वम् / आसि / आस्वहि / आस्महि / आसीत / आसीयाताम् / आसिषीष्ट / आसिषीयास्ताम् / आसिष्टेति // आसिषातामित्यादि। आसिष्यत / आङश्शासु इच्छायामिति // आङ: परशासधातुरिच्छायामित्यर्थः / नमोवाकमिति // वनि वाक: नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः / धातूनामनेकार्थत्वात् आसिवद्रूपाणि / वस आच्छादने इति // परिधाने इत्यर्थः / वध्वे इति // ‘धि च ' इति सलोपः / ववसे इति // वादित्वादेत्त्वाभ्यासलोपो नेति भावः / वसितेति // अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः / वसिष्यते / वस्ताम् / अवस्त / वसीत / वसिषीष्ट / अवसिष्ट / अवसिष्यत / कसि गतीति // वसधातुवत् / इदित्वान्नुमिति For Private And Personal Use Only