________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 सिद्धान्तकौमुदीसहिता [अदादि चक्षीत / ख्यायात्-ख्येयात् / क्शायात्-क्शेयात् / 2438 / अस्यतिवक्तिख्यातिभ्योऽङ् / (3-1-52) एभ्यश्च्लेरङ। अख्यत्-अख्यत / अक्शासीत्-अक्शास्त। 'वर्जने क्शाब् नेष्टः' (वा 1592) / समचक्षिष्ट इत्यादि / अथ पृच्यन्ता अनुदात्तेतः / ईर 1018 गतौ कम्पने च / ईर्ते / ईराचक्रे / ईरिता / ईरिष्यते / ईमि / ईर्ध्व / ईवम् / ऐरिष्ट / ईड 1019 स्तुतौ / ईट्टे। 2439 / ईशः से / (7-2-77) 2440 / ईडजनोर्चे च / (7-2-78) ईशीडजनां से-' ध्वे-' शब्दयोः सार्वधातुकयोरिट् स्यात् / क्ष्महि / विधिलिङ्याह / चक्षीतेति // आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह / ख्यायात्-ख्येयादिति // 'वाऽन्यस्य' इत्येत्त्वविकल्पः / शस्य यत्वाभावपक्षे आह / क्शा. यात्-क्शेयादिति // लुङि च्ले: सिचि प्राप्ते / अस्यतिवक्ति // 'च्ले: सिच्' इत्यतः च्लेरित्यनुवर्तते / तदाह / एभ्यश्च्लरिति / अख्यत्-अख्यतेति // यत्वपक्षे रूपम् / आलोपः जित्त्वादुभयपदित्वादात्मनेपदे रूपम् / ख्शादेशपक्षे परस्मैपदपक्षे तु आह / अक्शासी दिति // अविधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अङ् न भवति / किन्तु आदन्तत्वलक्षणौ सगिटौ / अक्शासिष्टाम् इत्यादि / अक्शास्तेति // आत्मनेपदे लुडि रूपम् / अक्शासाता इत्यादि / अख्यास्यत् / अख्यास्यत / अक्शास्यत् / अक्शास्यत / वर्जने क्शाञ् नेष्टः इति // वार्तिकभिदम् / समचक्षिष्टेति // अवर्जयदित्यर्थः / लुङि रूपम् / अथ पृच्यन्ताः इति // 'पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः / ईर गताविति॥ सेट् / ईत इति // ईराते। ईरते। ईर्षे / ईराथे / ईर्वे / ईरे / ईर्वहे / ईमहे / ईरा. ञ्चके इति // ‘इजादेश्च' इत्याम् / ईरितेति // ईरिष्यते / इत्यपि ज्ञेयम् / ईर्तामिति // ईराताम् / ईरताम् / ईर्वेति // ईराथाम् इत्यपि ज्ञेयम् / ई मिति // ईरै। ईरावहै / ईरामहै / ऐर्त / ऐराताम् / ऐरत / ऐर्थाः / ऐराथाम् / ऐद्धम् / ऐरि / ऐहि / ऐमहि / ईरीत / ईरिषीष्ट / ऐरिष्ट / ऐरिष्यत / ईड स्तुतौ / ईट्टे इति // तकारस्य टुत्वेन ट: डस्य चवेन ट इति भावः / ईडाते / ईडते। ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते / ईशः से / ईडजनोचे च // 'इडत्यति' इत्यतः इडिति ‘रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते / से ध्चे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं युगपयाचष्टे / ईशीडजनामिति॥ ध्वे इत्यस्य पूर्वत्रापकर्षः। से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः / प्रत्येकं व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् / ईडजनोः सेशब्दे परे न स्यादिति भावः / ननु तर्हि 'ईशीडजनाम् ' से For Private And Personal Use Only