________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 187 त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्' (प 97) इति ज्ञापनार्थः। तेन ‘स्फायन्निर्मोकसन्धि–' इत्यादि सिद्ध्यति / चष्टे / चक्षाते / 'आर्धधातुके' (सू 2377) इत्यधिकृत्य / 2436 / चक्षिङः ख्याञ् / (2-4-54) 2437 / वा लिटि / (2-4-55) / अत्र भाष्ये ख्शादिरयमादेश: / असिद्धकाण्डे 'शस्य यो वा' (वा 1586) इति स्थितम् / मित्त्वात्पदद्वयम् / चख्यौ-चख्ये / चक्शौ-चक्शे / 'चयो द्वितीया:-' (वा 5023) इति तु न / चर्वस्यासिद्धत्वात् / चचक्षे / ख्याता-क्शाता / ख्यास्यति ख्यास्यते / क्शास्यति-क्शास्यते / अचष्ट / टुकारः नित्यात्मनेपदार्थः। अनुदात्तत्त्वप्रयुक्तं त्वात्मनेपदकदाचिन्न स्यात्। अतो डकारोच्चारणम् / अत एव 'अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्' इति विज्ञायते इत्यर्थः / स्फायन्निति // स्फायी वृद्धावित्यनुदात्तेतोऽपि लटः शत्रादेशः। न त्वात्मनेपदं शानजिति भावः / वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथा अनुक्तत्वाच्च / अतः पृषोदरादित्वकल्पनया स्फायनिति कथञ्चित्साध्यमित्याहुः / चष्टे इति // ‘स्कोः' इति कलोपः तृत्वञ्चेति भावः / चक्षाते इति // चक्षते / थासः सेभावे ‘स्कोः' इति कलोपे ‘षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे / चक्षाथे। ध्वमि ‘स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चडढे / चक्षे / चक्ष्वहे / चक्ष्महे / आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः / चक्षिङः ख्याञ् // चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः / वा लिटि // 'चक्षिङः ख्याज्' वा स्यालिटीत्यर्थः / अत्रेति // 'चक्षिङः ख्याञ्' इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्' इत्यधिकारे 'ख्शाञः शस्य यो वा वक्तव्यः' इति च स्थितमित्यर्थः / तेन पुङ्ग्यानमित्यत्र यत्वस्यासिद्धत्वात् 'पुमः खय्यम्परे' इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम्। मित्त्वात्पवयमिति // परस्मैपदमात्मनेपदञ्चेत्यर्थः / चख्यौ इति // ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः / चख्यतुः / चख्युः। भारद्वाजनियमात्थालिवेट / चख्यिथ-चख्याथ / चख्यथुः / चख्य / चख्यौ / चख्यिव / चख्यिम / क्रादिनियमादिट् / लिटि तङि ख्याआदेशस्य शस्य यत्वपक्षे आह / चख्ये इति // चख्याते / चख्यिरे / चख्यिषे / चख्याथे / चख्यिध्वे / चाव्ये / चख्यिवहे / चख्यिमहे / शस्य यत्वाभावपक्षे त्वाह / चक्शौचक्शे इति // खस्य चर्चेन क इति भावः / कृते चर्वे तस्य ‘चयो द्वितीयाः शरि' इति खकारमाशय निराकरोति / चयः इति // अथ ख्याादेशाभावपक्षे आह / चचक्षे इति // चचक्षिषे। चचक्षिध्वे / चचक्षिवहे / ख्यास्य इति // चष्टाम् / चक्षाताम् / चक्षताम् / चक्ष्व / चक्षाथाम् / चङ्गम् / चः / चक्षावहै। चक्षामहै / लड्याह / अचटेति // अचक्षाताम् / अचक्षत। अचष्टाः। अचक्षाथाम् / अचवम् / अचक्षि / अच For Private And Personal Use Only