________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 सिद्धान्तकौमुदीसहिता [अदादि वृद्धिः। प्रणिदेग्धि। लिह१०१६ आस्वादने / लेढि / लोढः। लिहन्ति / लेक्षि। लीढे / लिक्षे / लीढ़े / लेढु। लीढाम्। लीढि / लेहानि / अलेट् / अलिक्षत्। अलिक्षत। अलिक्षताम् / अलीढ / अलिक्षावहि / अलिह्वहि। अलेक्ष्यत्। अलेक्ष्यत / चक्षिङ् 1017 व्यक्तायां वाचि / अयं दर्शनेऽपि / इकारोऽनुदात्तो युजर्थः / विचक्षणः प्रथयन' / नुम् तु न / 'अन्ते इदितः' इति व्याख्यानात / ङकारस्तु 'अनुदा दुहधातुवद्रूपाणि / लिह आस्वादने इति // अनिट् / लेढीति // शपो लुकि ढत्वधत्वतृत्वढलोपाः / लेक्षीति॥ सिपि हस्य ढः षढोः' इति ढस्य कः इति भावः / लीढः / लीढ / लेमि / लिह्वः / लिमः / लटि तङ्याह / लीढे इति // लिहाते / लिहते / लिक्षे इति // ढकषाः / लिहाथे इति सुगमम् / लीवे इति // ढत्वधत्वष्टुत्वढलोपदीर्घाः / लिहे / लिह्वहे / लिमहे / लेढा / लेक्ष्यति / लेक्ष्यते / लेविति // लीढात् / लीढाम् / लिहन्तु / लीढीति // हेधिः ढत्वधत्वष्टुत्वढलोपदीर्घाः / लीढात् / लीढम् / लीढ। लेहानीति // आट: पित्त्वेन ङित्त्वाभावाद्गुण इति भावः / लेहाव / लेहाम / लीढाम् / लिहाताम् / लिहताम् / लिव / लिहाथाम् / लीड्वम् / लेहै। लेहावहै / लेहामहै / अलेडिति // लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः चर्वविकल्प इति भावः / अलीढाम् / अलिहन् / अलेट् / अलीढम् / अलीढ / अलेहम् / अलिङ्ग / अलिह्म / अलीढ / अलिहाताम् / अलिहत / अलीढाः / अलिहाथाम् / अलीदम् / अलिहि / अलिह्वहि / अलिह्महि / अलिक्षदिति // लुङि क्सः / अलिक्षताम् / अलिक्षन् / अलिक्षः इत्यादि / तङि आह। अलिक्षतेति। अलीढेति // 'लुग्वा दुह' इति क्सलोपपक्षे रूपम् / अलिक्षाताम् / अलिक्षन्त / अलिक्षथा:-अलीढाः / अलिक्षाथाम् / अलिक्षध्वम्-अलीट्दम् / अलिक्षि। लुग्वा दुह' इति लुग्विकल्पम्मत्वा आह / अलिक्षावहि / अलिबहीति // अलेक्ष्यत् / अलेक्ष्यतेति // द्विषादयश्चत्वारः स्वरितेतो गताः / चक्षिक व्यक्तायां वाचीति // गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः / अयं दर्शनेऽपीति // श्रुतौ “पूर्वापरञ्चरतो माययैतौ / शिशु क्रीडन्तौ परियातो अध्वरम् / विश्वान्यन्यो भुवनाभिचक्षे। ऋतूनन्यो विदधज्जायते पुनः” इत्यादौ तथा दर्शनादिति भावः / ननु चक्षिङित्यत्र इकारोच्चारणं व्यर्थ न च सुखोच्चारणन्तदिति वाच्यम् / अकारोच्चारणेनैव तत्सिद्धेः / नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुम् / ङित्त्वादेव तत्सिद्धेरित्यत आह / इकारोऽनदात्तो यजर्थः इति // 'अनुदात्तेतश्च हलादेः' इति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः। अकारमुल्लङ्घय इकारोच्चारणन्तु उच्चारणार्थत्वाभावप्रतिपत्त्यर्थमिति भावः / " विचक्षणः प्रथयन्” इति मन्त्रः / अत्र लित्स्वरनिवृत्तये युच्प्रत्यय इति भावः / ननु युच्प्रत्ययार्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह / नुम् तु नेति // कुत इत्यत आह / अन्ते इदितः इति // 'इदितो नुम् धातोः' इत्यत्र 'गोः पदान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः / नन्विकारे युजर्थम् अनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसम्भवात् डकारोच्चारणं व्यर्थमित्याशय आह / डकारस्त्विति // For Private And Personal Use Only