________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 185 भावः / धात्वर्थम्बाधते कश्चित् / दोग्धि / दुग्धः / धोक्षि / दुग्धे / धुक्षे / धुग्ध्वे / दोग्धु / दुग्धि / दोहानि / धुक्ष्व / धुग्ध्वम् / दोहै / अधोक् / अदोहम्। अदुग्ध / अधुग्ध्वम् / अधुक्षत् / अधुक्षतं / 'लुग्वा दुह-' (सू 2365) इति लुक्पक्षे तथास्ध्वम्वहिषु लङ्घदपि / दिह 1015 उपचये / उपचयो अद्विक्षदिति // ‘शल इमुपधात्'इति क्सः / अद्विक्षताम् / अद्विक्षन् इत्यादि / तङि अद्विक्षत / अद्विक्षाताम् / अद्विक्षन्त इत्यादि / अद्वेक्ष्यत् / अद्वेक्ष्यत / दुह प्रपूरणे इति // अयमनिट। ‘पयो दोग्धि' इत्यादी प्रकृष्टपूरणस्यार्थस्यानवगमादाह / प्रपूरणं पूरणाभावः इति॥ ऊधः पूरणप्रतिकूलीभाव इत्यर्थः / ऊधसः सकाशात् क्षारणे इति यावत् / ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह। धात्वर्थम्बाधते कश्चिदिति // प्रसिद्धं धात्वर्थ कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्यर्थः / दोग्धीति // 'दादेः' इति हस्य घः 'झषस्तथोः' इति तकारस्य धकारः घस्य जश्त्वेन गः / एवं दुग्धः इत्यपि / दुहन्ति / धोक्षीति // हस्य घः चर्बेन कः षत्वमिति भावः / दुग्धः / दुग्ध / दोह्मि / दुवः / दुह्मः / लटि आत्मनेपदे आह / दुग्धे इति // घधगाः / दुहाते / दुहते। धुक्षे इति // हस्य घः दस्य भष् धकारः घस्य कः षत्वम् / दुहाथे / धुग्ध्वे इति // हस्य घः भष् घस्य गः। दुहृहे। दुद्महे / दुदोह / दुदुहतुः / दुदुहुः / अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिट् / दुदोहिथ / दुदुहथुः / दुदुह / दुदोह / दुदुहिव / दुदुहिम / दुदुहे / दुदुहाते / दुदुहिरे / दुदुहिषे / दुदुहाथे / दुदुहिट्वे-दुदुहिथ्वे / दुदुहे / दुदुहिवहे / दोग्धा / धोक्ष्यति / धोक्ष्यते / दोग्ध्विति // दुग्धात् / दुग्धाम् / दुहन्तु / दुग्धीति // हेधिः घत्वजश्त्वे / दुग्धात् / दुग्धम् / दुग्ध / दोहानीति // आटः पित्त्वादडित्त्वाद्गुणः / दोहाव / दोहाम / दुग्धाम् / दुहाताम् / दुहताम् / धुक्ष्वेति // घत्वं भष् जश्त्वचा षत्वम् / दुहाथाम् / धुरध्वमिति॥ हस्य घः भष् घस्य जश्त्वम् / दोहै इति // आट: पित्त्वादकित्त्वाद्गुण इति भावः / दोहावहै / दोहामहै / लङि परस्मैपदे आह / अधोगिति // तिप् इकारलोपः हल्ड्यादिलोपः हस्य घः दस्य भष् घस्य चर्वविकल्पः / अदुग्धाम् / अदुहन् / अधोक् / अदुग्धम् / अदु. ग्ध / अदोहमिति // अदुह्व / अदुह्म / लङस्तड्याह / अदुग्धेति // हस्य घः तकारस्य धः घस्य गः / अदुहाताम् / अदुहत / अदुग्धाः / अदुहाथाम् / अधुग्ध्वमिति // हस्य घः दस्य भष् घस्य गः। अदुहि / अदुह्वहि / लुडि परस्मैपदे आह / अधुक्षदिति // ‘शल इगुपधात्' इति क्सः / हस्य घः दस्य भष् घस्य चर्वम् / अधुक्षताम् / अधुक्षन् इत्यादि / लुङस्तड्याह / अधुक्षतेति // ‘क्सस्याचि' अधुक्षाताम् / अधुक्षन्त / अधुक्षथाः / अधुक्षाथाम् / अधुक्षध्वम् / अधुक्षि / अधुक्षावहि / अधुक्षामहि / लुग्वेति // त थास् ध्वम् वहि एषु चतुर्पु दन्त्यादिषु परेषु 'लुग्वा दुह' इति क्सस्य लुक्पक्षे लडीव रूपाणीत्यर्थः / तथाच अदुग्ध / अदुग्धाः / अधुरध्वम् / अदुह्वहि इत्यपि रूपाणीति फलितम्। अधोक्ष्यत् / अधोक्ष्यत। दिह उपचये इति // उपचयो वृद्धिः / अनिट् / प्रणिदेग्धीति // 'नेर्गद' इति णत्वम् / 24 For Private And Personal Use Only