________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 सिद्धान्तकौमुदीसहिता . वधादेशोऽदन्त: / 'आर्धधातुके' (सू 2307) इति विषयसप्तमी / तेनार्धधातुकोपदेशेऽकारान्तत्वात् ‘अतो लोप:' (सू 2308) / वध्यात् / वध्यास्ताम् / 'आर्धधातुके' किम् / विध्यादौ हन्यात / 'हन्ते:-' (सू 359) इति णत्वम् / प्रहण्यात् / अवधीत् / ___ अथ चत्वारः स्वरितेत: / द्विष 1013 अप्रीतौ / द्वेष्टि-द्विष्टे / द्वेष्टा / द्वेक्ष्यति / द्वेक्ष्यते / द्वेष्टु-द्विष्टात् / द्विढि / द्वेषाणि / द्वेषै / द्वेषावहै / अद्वेट् / 2435 / द्विषश्च / (3-4-112) लङो झेर्जुस् वा स्यात् / अद्विषुः / अद्विषन / अद्वेषम् / द्विष्यात् / द्विषीत / द्विक्षीष्ट / अद्विक्षत् / दुह 1014 प्रपूरणे / प्रपूरणं पूरणाहनो वधादेशः स्याल्लुङीत्यर्थः स्पष्टः। वधादेशोऽदन्तः इति // धकारादकारो न सुखोच्चारणार्थ इति भावः / तत्प्रयोजनन्तु अनुपदमेव अवधीत् इत्यत्र वक्ष्यते / ननु आशीर्लिङि हन यादिति स्थिते आर्धधातुके परे कृतस्य वधादेशस्य आर्धधातुकोपदेशे अकारान्तत्वाभावात् कथं वद्ध्यादित्यत्र अल्लोप इत्यत आह / विषयसप्तमीति // तथाच आर्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेशे कृते आर्धधातुकप्रवृत्तिरिति फलितम् / ततश्च आर्धधातुकोपदेशे वधादेशस्य अकारान्तत्वादल्लोपो निर्बाधः / तदाह / तेनेति // अवधीदिति // सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन ‘एकाच उपदेशे' इति निषेधाभावात् सिच इट् / अतो हलादेः' इति वृद्धिस्तु न भवति / 'अचः परस्मिन् ' इत्यल्लोपस्य स्थानिवत्त्वात् / एतदर्थमेव हि वधादेशस्य अदन्तत्वमाश्रितम् / स्वरितेतः इति // उभयपदिन इति फलितम् / द्विष अप्रीताविति // अनिट् / द्वेष्टीति // पित्त्वेन ङित्त्वाभावाल्लघू. पधगुण इति भावः / द्विष्टः / द्विषन्ति / द्वेक्षि / द्विष्टः / द्विष्ठ / द्वेष्मि / द्विष्वः / द्विष्मः / तडि उदाहरति / द्विष्टे इति // डित्त्वान्न गुणः / द्विषाते / द्विषते / द्विक्षे / द्विषाथे / द्विड्ढ़े / द्विषे। द्विष्वहे। द्विष्महे / षढोरिति षस्य कत्वम्मत्वा आह / द्वेक्ष्यतीति / द्विड्ढीति // हेधिः षस्य जश्त्वेन डः। द्विष्टात् / द्विष्टम् / द्विष्ट। द्वेषाणीति // आटः पित्त्वेन डित्त्वाभावात् गुणःषात्परत्वाण्णत्वम् / द्वेषाव / द्वेषाम / द्विष्टाम् / द्विषाताम् / द्विषताम् / द्विश्व / द्विषाथाम् / द्विड्वम् / द्वेषै इति // आटः पित्त्वेन डित्त्वाभावात् गुण इति भावः। अद्वेडिति // लङस्तिप् गुणः इकारलोप: ‘वाऽवसाने' इति चर्वजश्त्वे इति भावः / अद्विष्टाम् / द्विषश्च // ' झर्जुस्' इति 'लडइशाकटायनस्य' इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / लङो झेरिति / अद्विषन्निति // अद्वेट् / अद्विष्टम् / अद्विष्ट / अद्वेषम् / अद्विष्व / अद्विष्म / विधिलिडि परस्मैपदे आह / द्विष्यादिति // द्विध्याताम् , द्विष्युः, इत्यादि। तङि आह / द्विषीतेति // द्विषीयाताम् / द्विषीरन् इत्यादि / आशीर्लिङि द्विष्यास्ताम् इत्यादि / तङ्याह / द्विक्षीष्टेति // 'लिङ्सिचोरात्मनेपदेषु' इति कित्त्वान्न गुणः / द्विक्षीयास्तामित्यादि / लुडिः परस्मैपदे आह / For Private And Personal Use Only