________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 183 प्रहण्मि-प्रहन्मि / प्रहण्व:-प्रहन्वः / 'हो हन्ते:'-' (सू 358) इति कुत्वम् / जघान / जन्नतुः / जघ्नुः / 2430 / अभ्यासाच्च / (7-3-55) __ अभ्यासात्परस्य हन्तेहस्य कुत्वं स्यात् / जघनिथ-जघन्थ / हन्ता / 'ऋद्धनो:--' (सू 2366) इतीट् / हनिष्यति / हन्तु / हतात् / नन्तु / 2431 / हन्तेर्जः / (6-4-36) हौ परे आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् / जहि / हनानि / हनाव / हनाम / अहन / अहताम् / अन्नन् / अहनम् / 2432 / आर्धधातुके / (2-4-35) इत्यधिकृत्य / 2433 / हनो वध लिङि / (2-4-42) 2434 / लुङि च / (2-4-43) नेति स्थिते आह / हो हन्तेरिति // ‘अभ्यासाच' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः / जघ्नतुरिति // ‘गमहन' इत्युपधालोपे ' हो हन्तेः' इति कुत्वम् / थलि भारद्वाजनियमादिडिकल्पे जहनिथ। जहन् थ, इति स्थिते णित्प्रत्ययपरत्वाभावान्नकारपरत्वाभावाच्च 'हो हन्तेः' इति कुत्वाप्राप्तौ। अभ्यासाच॥ 'हो हन्तेः' इत्यनुवर्तते। 'चजोःकुघिण्ण्यतोः' इत्यतः कुग्रहणञ्च / तदाह / अभ्यासात् परस्येत्यादिना। जघनिथ-जघन्थेति // इडभावे नस्यानुस्वारपरसवर्णी / जघ्नथुः / जन्न / जघान-जघन / जग्निव / जनिम / लुटि स्ये इनिषेधमाशङ्कयाह / ऋद्धनोरिति // हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते / हन्तेर्जः // 'शा हौ' इत्यतः हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / हौ परे इति // कृते जादेशे ‘अतो हेः' इति हेर्लुकमाशङ्कय आह। आभीयतयेति / जहीति // हतात् / हतम् / हत / हनानीति // आटः पित्त्वेन ङित्त्वाभावान्नोपधालोप इति भावः / अह. निति॥लङस्तिपि इतश्च' इति इकारलोपे ‘संयोगान्तस्य' इति तकारलोपः। न्याय्यत्वाद्धल्ड्यादिलोपो वा / अहनमिति // अहन्व। अहन्म / झलादिपरकत्वाभावान्नोपधादीर्घः / विधिलिङि हन्यात् / हन्याताम् इत्यादि / आशीलिंङि वधादेशं वक्ष्यन्नाह / आर्धधातुके इत्यधिकृत्येति // 'अदो जग्धिः' इत्यादिविधयो वक्ष्यन्ते इति शेषः। तदधिकारस्थं सूत्रमाह / हनो वध // वधेति लुप्तप्रथमाकम् / हनो वधादेशः स्यादार्धधातुके लिङीत्यर्थः / लुङि च // For Private And Personal Use Only