________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा ताम्थ / भविताम्मि / भविताम्वः / भविताम्म: / 2193 / लट् शेषे च / ( 3-3-13) भविष्यदर्थाद्धाातोलृट् स्याक्रियार्थायां क्रियायामसत्यां सत्यां च / स्य इद / भविष्यति / भविष्यतः / भविष्यन्ति / भविष्यसि / भविष्यथः / भविष्यथ / भविष्यामि / भविष्यावः / भविष्यामः / 2 194 / लोट च / ( 3-3-162) विध्यादिष्वर्थेषु धातोर्लोट म्यान / 2195 / आशिषि लिङलोटौ / (3-3-173) 2196 / एरुः। (3-4-86) भवितासीति // सिपि तासि इडागमे ऊकारस्य गुणे अवादेशे नासस्त्योरिति सकारस्य लोप इति भावः / भवितास्थ इति // थाम तासि इडागमे गुणे अवादेशे थसः मस्य रुत्वविसर्गाविति भावः / भवितास्थेति / बहुवचने थे नासि इटि गुणावादेशी / भवितास्मीति // मिपि नायि इटि गुणावादेशो। भवितास्व इति // वमि नामि इटि गुणे अवादेशे रुत्ववियौं / एवं मसि भवितास्म इति रूपम / इति लुटप्रक्रिया // लडिति // धातानित्यधिकृतम / भविष्यनि गम्यादयः इत्यतो भविष्यतीत्यनुवृत्तम धात्वर्थेऽन्वेति / तदाह / भविग्यदर्थाद्धातोः लट स्यादिति // तुमुनण्वुल। क्रियायां कियार्थायामिति पूर्वसूत्रे कियाथीयां क्रियायामित्यर्थनिर्देशः स्थितः ततोऽन्यश्शेषः / क्रियार्थायां क्रियायां अमत्यामिति लभ्यते। चकारात् क्रियार्थायां क्रियायां सत्यामित्यपि लभ्यते। नदाह / क्रियार्थायां क्रियायां असत्यां सत्याश्चेति // ननु लट् इत्येव सूत्रमस्तु / शेष चेनि मास्तु / भविष्यदर्थाद्धातोः लुट इत्येतावनैव क्रियार्थायां क्रियायां असत्यां सत्याञ्च लटो लाभ इति चेत भैवम / 'शयिष्यत इति स्थायत' इत्यादी भावकोंः तुमुन् ण्वुल्भ्यां लुटो बाधाभावार्थत्वात् / न च वासरूपविधिना तत्सिद्धिश्शङ्कया / क्तल्ल्युट तुमुन खलर्थेषु वा सरूपविधिनास्तीति तनिषेधादित्यास्तां तावत् / स्थ इडिति // लटस्तिपि स्यतासी ललुटोरिति स्यप्रत्ययः / तस्य वलाद्यार्धधातुकत्वान इडागम इत्यर्थः / भविष्यतीति स्य प्रत्ययस्य इटि ऊकारभ्य गुणे अवादेशे प्रत्ययावयवत्वात मकारस्य षत्वे भविष्यतीति रूपमित्यर्थः / नमादी भविष्यत इत्याद्य येवं योज्यम / भविष्यामात्यादी अनो दीर्घा यीति दीर्घः // इति लट प्रक्रिया // लोटचेति // विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इत्यनुवर्तते / तदाह / विध्यादिष्विति // विध्यादिशब्दा अनुपदमेव लिविधौ व्याख्यास्यन्ते / आशिषीति // आशिष्यपीत्यर्थः / आशायनमाशी: दृष्टप्राप्माच्छा / लोटस्तिपि विशेषमाह / परिति // ": For Private And Personal Use Only