________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 181 मिट / जघसिथ / आद / आदतुः / * इडयत्ति-' (सू 2384) इति नित्यमिट् / आदिथ / अत्ता / अत्स्यति / 2425 / हुझल्भ्यो हेर्धिः / (6-4-101) होझलन्तेभ्यश्च हेधिः स्यात् / अद्धि / अत्तात् / अदानि / 2426 / अदः सर्वेषाम् / (7-3-100) अदः परस्यापृक्तसार्वधातुकस्याडागमः स्यात्सर्वमतेन। आदत्। आत्ताम् / आदन् / आदः / आत्तम् / आत्त / आदम् / आव / आद्म / अद्यात् / अद्याताम् / अद्युः / अद्यास्ताम् / अद्यासुः / 2427 / लुङ्सनोर्घस्ल / (2-4-37) अदो घस्ल स्याल्लुङि सनि च / लदित्त्वादङ् / अघसत् / हन 1012 हिंसागत्योः / प्रणिहन्ति / जक्षिम / घसादेशाभावपक्षे त्वाह / आदेति // थलि भारद्वाजनियमादिविकल्पे प्राप्ते आह / इडत्यर्तीति / आदिथेति // आदथुः / आद / आद / आदिव / आदिम / अत्ता / अत्स्यतीति // अनिट् / दस्य तः। अत्तु-अत्तात् / अत्ताम् / अदन्तु / अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्त / हुझल्भ्यो होधिः॥ झलन्तेभ्यः इति ॥अङ्गविशेषणत्वात् तदन्तविधिरिति भावः। अनेकाल्त्वात् सर्वादेशः। रुदिहीत्यत्र तु न / निर्दिश्यमानहेरिटा व्यवहितत्वात् / इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् / अत्तादिति // धित्वात् परत्वात्तातङ् / तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वम् / ‘विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायात् / अत्तम् / अत्त। अदा. नीति // 'आडुत्तमस्य' इत्याडागमः / एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः / अदाव / अदाम / लडि आद् त् इति स्थिते / अदः सर्वेषाम् // अद इति पञ्चमी। 'तस्मादित्युत्तरस्य इति परिभाषया परस्येति लभ्यते / ‘गुणोऽपृक्त' इत्यतः अपृक्ते इति 'तुरुस्तु शम्यमः' इत्यतस्सार्वधातुके इति चानुवर्तते / सप्तमीद्वयञ्च षष्ठ्या विपरिणम्यते। ‘अड् गायेगालवयोः' इत्यतः अडित्यनुवर्तते / गाय॑गालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति। तदाह / अदः परस्येत्यादिना // टित्त्वादाद्यवयवः / तदाह / आददिति // आत्तामिति // अपृक्तग्रहणानाडागम इति भावः / विधिलिङि रूपमाह / अद्यादिति // शपो लुकि अतः परत्वाभावात् 'अतो येयः' इति नेति भावः / मिपः अमि यासुटि सलोपे सवर्णदीर्घ अद्याम् / अद्याव / अद्याम / आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह / अद्यास्तामिति // लुङि अद् स् त् इति स्थिते / लुङ्सनोर्घस्ल // ‘अदो जग्धिः' इत्यतः अद इत्यनुवर्तते / तदाह / अदेरिति॥ लदित्त्वस्य प्रयोजनमाह / लदित्त्वादिति // हनधातुरनिट् / प्रणिहन्तीति // शपो लुक् / For Private And Personal Use Only