________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 179 बहवः / ‘कृपायां च' इत्येके / 'सनाद्यन्ता:-' (सू 2304) इति धातुत्वम् / ऋतीयते / ऋतीयाञ्चक्रे / आर्धधातुकविवक्षायां तु 'आयादय आर्धधातुके वा' (सू 2305) इतीयङभावे ‘शेषात्कर्तरि-' (सू 2159) इति परस्मैपदम् / आनर्त / अर्तिष्यति / आर्तीत्। / इति तिङन्तभ्वादिप्रकरणम् / इदन्तत्वे सति ‘एरनेकाचः' इति यण् स्यादिति वाच्यम्। एवमपि ऋतेयः इति ङ्यप्रत्यये कृते 'अकृत्सार्वधातुकयोदीर्घः' इति दीघेणैव सिद्धे ईयविधिवैयर्थ्यात् / एके इति // अन्ये इत्यर्थः / ऋतीयते इति / ईयडोऽदन्तत्वात् शपि पररूपम् / ऋतीयाञ्चके इति // ‘कास्प्रत्ययात्' इत्याम् / ऋतीयिता / ऋतीयिष्यते। ऋतीयताम् / आतीयत / ऋतीयेत / ऋतीयिषीष्ट / आर्तीयिष्ट / आतीयिष्यत / आनर्तेति // ऋत् इति तकारान्तात् लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'अत आदेः' इत्यभ्यासस्य दीर्घ 'तस्मान्नुडिहलः' इति नुट / नुविधौ श्रकारैकदेशो रेफो हल्वेन गृह्यते इति उक्तेरिति भावः / आनृतंतुः। आनृतुः। अनिट्सु अस्यापाठात् थलि नित्यमिट् / आनर्तिथ / आनृतथुः / आनृत। आनर्त / आनृतिव। आनृतिम। अर्तिता / अर्तिष्यति / ऋत्यात् / आर्तीदिति // ‘इट ईटि' इति सिज्लोपः / आडागमः / आतिष्यत् // इति श्रीसिद्धान्तकौमुर्दाव्याख्यायां वासुदेवदीक्षितविरचितायां बालमनोरमायां // शब्धिकरणनिरूपणम् // For Private And Personal Use Only