________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 सिद्धान्तकौमुदीसहिता [भ्वादि (सू 2408) इति सम्प्रसारणं न / शिश्वाय / शिश्वियतुः / वयिता / श्वयेत् / शूयात् / 'जस्तम्भु–' (सू 2291) इत्यङ् वा / 2421 / श्वयतेरः / (7-4-18) श्वयतेरिकारस्याकारः स्यादङि / पररूपम् / अश्वत् / अश्वताम् / अश्व। 'विभाषा धेट्श्व्योः ' (सू 2375) इति चङ् / इयङ् / अशिश्चियत् / 'ह्मथन्त-' (सू 2299) इति न वृद्धिः / अश्वयीत् / वृत् / यजादयो वृत्ताः / भ्वादिस्त्वाकृतिगणः / तेन चुलुम्पतीत्यादिसङ्ग्रहः / इति भ्वादयः / 2422 / ऋतेरीयङ् / (3-1-29) ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे / 'जुगुप्सायामयं धातुः' इति कित्त्वाद्वचिस्वपीति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / लुङि विशेषमाह / जस्तम्भिवति // तथाच अश्वि अ त् इति स्थिते इयडि प्राप्ते / श्वयतेरः॥ श्वयतेः अः इति च्छेदः। श्वयतेरिति श्तिपा निर्देशः / विधातोरित्यर्थः। 'अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते। 'ऋदृशोऽडि' इत्यतः अडीत्यनुवर्तते / तदाह। श्वयतेरिकारस्यति॥ अश्व अ त् इति स्थिते सवर्णदीर्घमाशङ्कयाह / पररूपमिति // आर्धधातुकोपदेशे अदन्तत्वाभावात् न अल्लोपः / अश्वन्निति // अश्वः / अश्वतम् / अश्वत / अश्वम् / अश्वाव / अश्वाम / अङभावपक्ष त्वाह। विभाषेति // इयङिति ॥'चडि' इति द्वित्वमित्यपि ज्ञेयम्। तदाह / अशिश्चियदिति // अडश्चडश्चाभावे तु अश्वि ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यां आयादेशे अश्वायीदिति प्राप्ते आह / मयन्तेति न वृद्धिरिति // श्विग्रहणादिति भावः / नच 'नेटि' इत्येव सिचि वृद्धेः निषेधसिद्धेः पृथक् श्विग्रहणं व्यर्थमिति वाच्यम्। 'नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् / नच अश्वि ईत् इति स्थिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धनिषेधसिद्धेः'ह्मयन्त' इत्यत्र श्विग्रहणं व्यर्थमिति वाच्यम्। अनवकाशतया अपवादत्वेन गुणम्बाधित्वा सिचि वृद्धेः प्राप्तौ तनिषेधार्थत्वादित्यलम् / वृदित्यस्य व्याख्यानं यजादयो वृत्ता इति / ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह / भ्वादिस्त्वाकृतिगणः इति // चुलुम्पतीति // चुलुम्पधातु.पार्थकः तस्यापि भ्वादिगणे पाठात् शव्विकरणत्वमिति भावः / इति भ्वादयः इति // नचैवं सति ‘अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं कथमित्याशङ्कय शब्विकरणाः भ्वादयस्समाप्ता इत्यर्थात् / ऋतेरीयङ् / / ऋतेर्धातुपाठे अदर्शनादाह / ऋतिः सौत्रः इति // स्वार्थ इति // अर्थविशेषस्यानिर्देशादिति भावः। तकारान्तो धातुरयमिका निर्दिष्टः न विकारान्तः / इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धे ईकारोच्चारणवैयर्थ्यात् / नच For Private And Personal Use Only