________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 177 अथ द्वौ परस्मैपदिनौ। वद 1009 व्यक्तायां वाचि / अच्छ वदति / उवाद / ऊदतुः / उवदिथ / वदिता / उद्यात् / * वदव्रज-' (सू 2267) इति वृद्धिः / अवादीन / टु ओ श्वि 1010 गतिवृद्ध्योः / श्वयति / 2420 / विभाषा श्वेः / (6-1-30) __ श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च / शुशाव / शुशुवतुः / 'श्यतेर्लिट्यभ्यासलक्षणप्रतिषेधः' (वा 3462) / तेन * लिट्यभ्यासस्य-' अह्वन्नित्यादि / अबतेति // लुडि आत्मनेपदे अङि रूपम् / अह्वेताम् / अहुन्तेत्यादि / अङभावपक्षेत्वाह / अह्वास्तेति // अट्ठासाताम् / अवासत इत्यादि। अह्वास्यत् / अवास्यत / वद व्यक्तायां वाचीति // अज्झल्विभागेन स्पष्टोचारणे इत्यर्थः। सेडयम् / अच्छ वदति / अच्छेत्यव्ययमाभिमुख्ये / अभिमुखं वदतीत्यर्थः / 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः।अकिति लिटि द्वित्वे 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति मत्वा आह / उवादेति // किति लिटि तु 'वचिस्वपियजादानाम्' इति द्वित्वात्प्राक् सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः / ऊदतुरिति / उवदिथेति // द्वित्वे अभ्यासस्य सम्प्रसारणमिति भावः / ऊदथुः / ऊद / उवाद-उवद / ऊदिव / ऊदिम / वदितेति // तासि इट् / वदिष्यति। वदतु / अवदत् / वदेत् / उद्यादिति // आशीर्लिङि यासुट: कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः / अवादीत् इत्यत्र हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधेऽपि 'अतो हलादेः' इति वृद्धिविकल्पमाशङ्कय वदधातोः पृथक् ग्रहणाद्वृद्धिरित्यभिप्रेत्याह। वदवजेति वृद्धिरित // एतदर्थमेव 'वदवजहलन्तस्य' इत्यत्र वदधातोः पृथक् ग्रहणमिति भावः / ट्र ओश्वि इति // टुरोकारवेत् / श्वयतीति // शपि गुणायादेशौ / लिटि तु अकिति णलादौ 'लिट्यभ्यासस्य'इत्यभ्यासस्य नित्यं सम्प्रसारणे प्राप्ते किति तु अतुसादौ द्वित्वात्प्राक् 'वचिस्वपि'इति नित्यं सम्प्रसारणे प्राप्ते आह / विभाषा श्वेः॥ सम्प्रसारणमिति // 'ध्यङस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / लिटि यङि चेति // 'लिड्योः ' इत्यनुवृत्तरिति भावः। शुशावेति // णलि अभ्याससम्प्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन सम्प्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः / अकित्त्वाद्वचिस्वपीत्यस्य नात्र प्राप्तिः / तथाच लिड्नत्स्वेकवचनेषु द्वित्वात् प्रागप्राप्तस्य सम्प्रसारणस्य विकल्पविधिः। शुशुवतुरिति // लिटि तु द्विवचनबहुवचनेषु द्वित्वात्प्राक् वचिस्वपीति सम्प्रसारणस्य विकल्पविधिः / तथाच उभयत्र विभाषेयम् / यडशे त्वप्राप्तविभाषैवेयम् / शोशूयते। शेश्वीयते / तत्र णलि एतत्सम्प्रसारणाभावपक्षे श्वि इत्यस्य द्वित्वानन्तरमभ्याससम्प्रसारणे शुश्वाय इति प्राप्ते आह। श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः इति // लिट्यभ्याससम्प्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः। तथाच श्वि इत्यभ्यासस्य सम्प्रसारणाभावादभ्यासे इकार एव श्रूयते इत्याह / तेनेति // शूयादिति // आशीलिङि यासुटः 23 For Private And Personal Use Only