________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 सिद्धान्तकौमुदीसहिता [भ्वादि वात्थलि नित्यमिट / उवयिथ / स्थानिवद्भावेन मित्त्वात्तः / ऊये / ऊवे / वयादेशाभावे / 2415 / वेञः / (6-1-40) वेञो न सम्प्रसारणं स्याल्लिटि। ववौ / ववतुः / वधुः। वविथ-ववाथ / ववे / वाता / ऊयात् / वासीष्ट / अवासीत् / व्यञ् 1007 संवरणे / व्ययति / व्ययते / उवयिथेति // अकित्त्वान वः / अजन्तत्वादकारवत्त्वाच्च थलि इनिषेधमाशङ्कयाह / वयेस्तासावभावात्थलि नित्यमिडिति // वयेर्लिट्येव विहितत्वेन तासावभावात् 'अचस्तास्वत्' इति 'उपदेशेऽत्वतः' इति च इनिषेधाप्रसक्त्या क्रादिनियमानित्यमिडित्यर्थः / 'यस्तासावस्ति नित्यानिट च' इति भाष्यम् / ऊयथुः-ऊवथुः / ऊय-ऊव / उवाय-उवय / ऊयिव-अविव / उयिम-ऊविम / ननु वयेरङित्त्वात् कथमुभयपदित्वमित्यत आह / स्थानिवद्भावेनेति / ऊये-ऊवे इति // ‘वश्चास्यान्यतरस्याम' इति वत्वविकल्पः / वत्वाभावे ‘लिटि वयो यः' इति यकारस्य सम्प्रसारणनिषेधः / चकारस्य 'ग्रहि ज्या' इति 'वचिस्वपि' इति वा सम्प्रसारणम् / ऊयाते। अयिरे / ऊयिष / ऊयाथे / ऊयिध्वे / ऊये / उयिवहे / ऊयिमहे / कादिनियमादिद। एवं ऊवाते / ऊविरे / इत्यादि। वयादेशाभावे इति // यजादित्वात् 'लिट्यभ्यामस्य' इति वाचस्वपि' इति च सम्प्रसारणे सतीति शेषः / वेञः // ‘लिटि वयो यः' इत्यतो लिटीति 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतो न सम्प्रसारणमिति चानुवर्तते / तदाह / वेञो नेति // अत्र कितीति नानुवर्तते / तदाह / ववाविति // णलि सम्प्रसारणनिषेध 'आदे च उपदेश' इत्यारवे 'आत औ णल:' इत्यौभावे 'वृद्धिरेचि' इति वृद्धौ रूपम् / ववतुरिति // ‘आदेचः' इत्यात्व ‘आतो लोपः' / एवं ववुः / भारद्वाजनियमात्थलि वेट / वेवस्तासावनिटकत्वात् / तदाह / वविथ-ववाथेति॥ इटपक्षे अकित्त्वेऽपि इटपरत्वादालोप इति भावः / ववथुः / वव / वा / ववव / वविम / क्रादिनियमादिट् / ववे इति // ववाते / वविरे / विषे / ववाथ / ववि थे / ववे / वविवह / वविमहे / वातेति // लुटि तासि आत्त्वम् / वास्यति / वास्यते / बयतु / वयताम् / अवयत् / अवयत। वयेत् / वयेत / ऊयादिति // आशीलिडि यामुटि आल्वे कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / वासी. टेति // आशीर्लिङि आत्मनेपदे सीयुटि आत्त्वे रूपम् / वासीयास्ताम् / अवासीदिति // आत्त्वे कृते इट् सकौ / अवास् इ स् ईदिति स्थिते ‘इट ईटि' इति सिज्लोपः / अवासिष्टामित्यादि / आत्मनेपदे, अवास्त / अवासातां, इत्यादि / अवास्यत् / अवास्यत / व्यञ् / संवरणे इति // भित्त्वादुभयपदी / अनिट् / व्ययति-व्ययते इति // शपि गुणाया For Private And Personal Use Only