________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 सिद्धान्तकौमुदीसहिता [भ्वादि उवाह / उवहिथ / 'सहिवहोरोदवर्णस्य' (सू 2357) / उवोढ / उहे / वोढा / वक्ष्यति-वक्ष्यते / अवाक्षीत् / अवोढाम् / अवाक्षुः / अवोढ / अवक्षाताम् / अवक्षत / अवोढाः / अवोदम् / वस 1005 निवासे / परस्मैपदी / वसति / उवास। 2410 / शासिवसिघसीनाञ्च / (8-3-60) इण्कुभ्यां परस्यैषां सस्य ष: स्यात् / ऊषतुः / ऊपुः / उवसिथउवस्थ / वस्ता / 'सः स्यार्धधातुके' (सू 2342) वत्स्यति / उष्यात् / अवात्सीत् / अवात्ताम् / वेञ् 1006 तन्तुसन्ताने / वयति–वयते / त्थलि वेट् / तदाह / उवहिथेति ॥'नशसदद' इति निषेधात् / थलि च सेटि' इति न भवति / अथ थलि अनिट्पक्षे आह / सहिवहोरोदवर्णस्येति // सहिवहोरवर्णस्य ओत्स्याङ्कलोपे परत इत्यर्थः / ठूलोप इति दाघम्बाधित्वा ओत्त्वमिति भावः / उवोढेति // उवह थ इति स्थिते ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः / ऊहथुः / ऊह / उवाह-उवह / अहिव / ऊहिम / क्रादिनियमादिट् / ऊहे इति // ऊहाते / ऊहिरे / ऊहिषे / ऊहाथे / ऊहि वे / ऊहे / ऊहिवहे / ऊहिमहे / वोढेति // तासि ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च / लटि स्ये हस्य ढः तस्य कः षत्वम् / तदाह / वक्ष्यति-वक्ष्यते इति // वहतु / वहताम् / अवहत् / अवहत / वहेत् / उह्यात् / अवाक्षीदिति // हलन्तलक्षणवृद्धौ ढकषाः प्राग्वत् / अवोढामिति // ‘झलो झलि' इति सलोपे ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः / अवाक्षुरिति // उसि सिचि वृद्धौ ढकषाः / अवाक्षीः / अवोढम् / अवोढ / अवाक्षम् / अवाक्ष्व / अवाक्ष्म / अवोढेति // लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च / अवक्षातामिति // आतामि सिचि ढकषा इति भावः / अवक्षतेति // 'आत्मनेपदेष्वनतः' इत्यदादेशः / अवोदमिति // अवक्षि / अवक्ष्वहि / अवक्ष्महि / अवक्ष्यत् / अवक्ष्यत / इति वहत्यन्ता: स्वरितेतो गताः / वसधातुरनिट् / अकिति लिटि परे 'लिट्यभ्यासस्य' इत्यभ्यासस्य सम्प्रसारणम् / तदाह / उवासेति // किति तु 'वचिस्वपि' इति सम्प्रसारणे कृते ऊस् अतुस् इति स्थिते सकारस्य आदेश. प्रत्ययावयवत्वाभावादप्राप्ते षत्वे / शासिवसि // ‘सहेस्साडस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / ‘इएकोः' इति 'अपदान्तस्य मूर्धन्यः' इति चाधिकृतम् / तदाह / इण्कवर्गाभ्यामिति // भारद्वाजनियमात्थलि वेट् इति मत्वा आह / उवसिथ-उवस्थेति // ‘न शसदद' इति निषेधात् 'थलि च सेटि' इति न भवति / ऊषथुः / ऊष / उवास-उवस / ऊषिव / ऊषिम / क्रादिनियमादिट् / वस् स्यतीति स्थिते आह / सस्स्यार्धधातुके इति // अनेन सकारस्य तकार इति भावः / वसतु। अवसत् / वसेत् / उष्यादिति // आशीर्लिङि यासुटः कित्त्वात् वस्य सम्प्रसारणे 'शासिवसि' इति षत्वमिति भावः। 3 ॥सिचि For Private And Personal Use Only