________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 171 द्वित्वम् / ईजतुः। ईजुः / इयजिथ-इयष्ठ / ईजे / यष्टा / यक्ष्यति / यक्ष्यते / इज्यात् / यक्षीष्ट / अयाक्षीत / अयष्ट। डुवप् 1003 बीजसन्ताने / बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च / अयं छेदनेऽपि / केशान्वपति / उवापऊपे / वप्ता / उप्यात् / वासीष्ट / प्रण्यवाप्सीत्-अवप्त / वह 1004 प्रापणे / स्थिते सम्प्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः / एवञ्चात्र लिटि किति ‘वचिस्वपि' इति सूत्रम् / अकिति लिटि तु 'लिट्यभ्यासस्य' इति सूत्रमिति स्थितिः / भारद्वाजनियमात्थलि वेट / कृते द्वित्वे अकित्त्वाद्वचिस्वपीत्यप्रवृत्तौ 'लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् / तदाह / इयजिथ-इयष्ठेति // अनिट्पक्ष व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः / ईजथुः / ईज / इयाज-इयज / ईजिव / ईजिम / ईजे इति // 'असंयोगात्' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः / ईजाते / ईजिरे। कादिनियमादिट् / ईजिषे / ईजाथे / ईजिवे / ईजे। ईजिवहे / ईजिमहे / यष्टेति // तासि वश्वादिना जस्य षत्वे तृत्वेन तकारस्य ट: / यक्ष्यति-यक्ष्यते इति // व्रश्चादिना जस्य षत्वे ‘षढोः' इति षस्य कत्वे सस्य षत्वमिति भावः / यजतु। यजताम् / अयजत् / अयजत / यजेत् / यजेत / आशीलिंडि आह / इज्यादिति // यासुट: कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः। यक्षीष्टेति॥ आशीर्लिडि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः / अयाक्षीदिति // सिचि हलन्तलक्षणा वृद्धिः / जस्य षः तस्य कः सस्य ष इति भावः / अयटेति // अयज़ स् त इति स्थिते 'झलो झलि' इति सलोपे जस्य पः पृत्वन तकारस्य ट इति भावः / अयक्षाताम् / अयक्षत / अयक्ष्यत् / अयक्ष्यत / इवर बीजसन्ताने इति // प्ररोहाधम्बीजानां क्षेत्रषु प्रक्षेपणे इत्यर्थः / तदाह / क्षेत्रे विकिरणमिति // वपिः प्रकिरणार्थ इति ‘सन्यडोः' इत्यत्र भाष्यम् / गर्भाधानञ्चेति // " अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्र परवीजानि वाग्मुः” इत्यादौ तथा दर्शनादिति भावः / अयं छेदनेऽपीति // वर्तते इति शेषः / केशान् वपतीति // छिनत्तीत्यर्थः / अनिडयम्। उवापेति // 'लिट्यभ्यासस्य' इत्यकिल्यभ्यासस्य सम्प्रसारणमिति भावः / किति तु 'वचिस्वपि' इति द्वित्वात्प्राक्सम्प्रसारणे कृते द्वित्वम् / ऊपतुः / ऊपुः / उवपिथ / उवप्थ / ऊपथुः / ऊप / उवाप-उवप / ऊपिव / पिम / ऊपे इति // ऊपाते / ऊपिरे / ऊपिथे। ऊपाथे / ऊपिध्वे / ऊपे / पिवहे / ऊपिमहे / वप्तेति // वस्यति / वप्स्यते / वपतु / वपताम् / अवपत् / अवपत / वपेत / वपेत / उप्यादिति // आशिषि यासुटः कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणम् / वप्सीप्टेति // सीयुटि रूपम् / प्रण्यवाप्सीदिति // लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः / 'नर्गद' इति णत्वम् / अवाप्ताम् / अवाप्सुः / अवप्तेति॥ आत्मनेपदे लुङि 'झलो झलि' इति सलोपः / अवसाताम् / वह प्रापणे इति // अयमनिट् / वहति-वहते / उवाहेति // “लिट्यभ्यासस्य' इति किति अभ्यासस्य सम्प्रसारणमिति भावः / किति 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् / ऊहतुः / ऊहुः / भारद्वाजनियमा For Private And Personal Use Only