________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 सिद्धान्तकौमुदीसहिता [भ्वादि त्विष्यात् / त्विक्षीष्ट / अत्विक्षत् / अत्विक्षत / अत्विक्षाताम / अत्विक्षन्त। यज 1002 देवपूजासङ्गतिकरणदानेपु / यजति यजते / 2408 / लिट्यभ्यासस्योभयेषाम् / (6-1-17) वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं स्याल्लिटि / इयाज / 24.9 / वचिस्वपियजादीनां किति / (6-1-15) वचिस्वप्योर्यजादीनां च सम्प्रसारणं स्यात्किति / पुन:प्रसङ्गविज्ञाना तित्वेषिथ / तित्विषथुः / तित्विष / तित्वेष। तित्विषिव / तित्विषिम / क्रादिनियमादिट् / तित्विषे इति // तित्विषाते। तित्विषिरे / तित्विषिष / तित्विषाथे। तित्विपिध्वे / तित्विषे / तित्विषिवहे। तित्विषिमहे / त्वेष्टेति // तासि तकारस्य तृत्वम् / त्वेक्ष्यांत / त्वेक्ष्यते इति॥ स्ये कुत्वषत्वे / त्वेषतु / त्वेषताम् / अत्वेषत् / अत्वेषत / त्वेषेत् / त्वेषेत / विप्यादिति // यासुट: आशीर्लिङि कित्त्वान्न लघूपधगुणः / त्विक्षीष्टेति // “लिङ् सिचावात्मनेपदषु' इति कित्त्वान्न गुणः / लुडि परस्मैपदे 'शल इगुपधात्' इति चले: क्सः। कित्त्वान्न गुणः / तदाह / अत्विक्षदित्यादि // लुङि आत्मनेपदे च्ले: क्सादेशं मत्वा आह / अत्विक्षतेति / अत्विक्षन्तेति // अत्विक्ष झ इति स्थिते ‘क्सस्याचि' इत्यन्त्यलोपासम्भवादतःपरत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशासम्भवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः / यज देवपूजेति // अनिडयम् / यजति-यजते इति // देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः / णलि द्वित्वादौ तु ययाज इति स्थिते 'लिट्यभ्यासस्योभयेषाम' 'प्यः सम्प्रसारणम्' इत्यतः सम्प्रसारणमित्यनुवर्तते / 'वचिस्वपियजादीनाम्' इति सूत्रोपात्ताः 'ग्रहिज्यावयि' इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते / तदाह / वच्यादीनां ग्रह्यादीनाञ्चेति // अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः। 'यज देवपूजा' इत्यारभ्य 'टुओ श्वि गतिवृद्ध्योः' इत्येतत्पर्यन्ताः यजादयः / तदुक्तम् 'यजिर्वपिर्वहिश्चैव वसिर्वव्येन इत्यपि। हृञ् वदिः श्वयतिश्चैव यजाद्यास्स्युरिमे नव' इति तेष्वनन्तर्भावाचिस्वप्योः पृथग्ग्रहणम् / ग्रह्यादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः / इयाजेति // अभ्यासयकारस्य सम्प्रसारणे 'सम्प्रसारणाच्च' इति पूर्वरूपमिति भावः / यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य सम्प्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते / वचिस्वपि॥ वचिस्वपीति इका निर्देशः / सौत्रः सम्प्रसारणाभावः / आदिशब्दो यजिनैव सम्बद्ध्यते, न तु वचिस्वपिभ्याम् , तथा सति हि वच्यादेः स्वप्यादेर्यजादेश्चेत्यर्थः स्यात् / तथा सति पृथक्स्वपिग्रहणं व्यर्थ स्यात् / अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्टस्य 'जि चप् शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः / तदाह / वचिस्वप्योर्यजादीनाञ्चेति // ननु यज्ञ अतुस् इति स्थिते द्वित्वात्परत्वात्सम्प्रसारणे कृते ‘विप्रतिषेधे यद्बाधितं तद्वाधितमेव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्कयाह / पुनःप्रसङ्गेति / ईजतुरिति // यज़ अतुस् इति For Private And Personal Use Only