________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 169 पेचे / पक्ता / पक्षीष्ट / षच 997 समवाये / सचति / सचते / भज 998 सेवायाम् / बभाज / भेजतुः / भेजुः / भेजिथ-बभक्थ / भक्ता / भक्ष्यतिभक्ष्यते / अभाक्षीत् / अभक्त / रज 999 रागे / नलोपः / रजति--रजते / रज्यात् / रवीष्ट / अरावीत् / अराङ्गाम / अरङ्क / शप 1000 आक्रोशे / आक्रोशो विरुद्धानुद्ध्यानम् / शशाप-शेपे / अशाप्सीत्-अशप्त / त्विष 1001 दीप्तौ / त्वेषति-त्वेषते / तित्विषे / त्वेष्टा / त्वेक्ष्यति-त्वेक्ष्यते / HERE लोपौ / अनिट्पक्षे तु 'चोः कुः' इति भावः / पेचथुः / पेच / पपाच-पपच / पेचिव / पेचिम / क्रादिनियमादिट् / पेचे इति // पेचाते। पेचिरे / पेचिषे / पेचाथे / पेचिध्वे / पेचे / पचिवहे / पेचिमहे / कादिनियमादिट् / पक्तेति // तासि 'चोः कुः' पक्ष्यति / पक्ष्यते / पचतु / पचताम् / अपचत् / अपचत / पचेत् / पक्षीप्टेति // आशीलिङि तडि सीयुटि ‘चोः कु:' षत्वम् / अपाक्षीत् / अपक्त / अपक्षाताम् / अपक्ष्यत् / अपक्ष्यत / षचधातुः पोपदेशः / तदाह / सचति-सचते इति // सेडयम् / ससाच / सेचतुः / सेचुः / सेचिथ / सेचथुः / सेच / ससाच-ससच / सेचिव / सेचिम / सेचे / सेचिषे / सेचिवहे। सेचिमहे / सच्यात / सचिषीष्ट / असाचीत-असचीत् / असचिष्ट / भजधातरनिट / भजति। किति लिटि वैरूप्यापादकादेशादित्वात् 'अत एक हल्मध्ये' इत्यप्राप्तौ 'तृ फल' इत्येत्त्वाभ्यासलोपौ / तदाह / भेजतुरिति // भारद्वाजनियमात्थलि वेट / तदाह। भेजिथ-बभक्थेति // इट्पक्षे 'थलि च सेटि'इत्येत्त्वाभ्यासलोपौ इति भावः / भेजिव / भेजिम / क्रादिनियमादिट्। भेजे। भेजिषे / भेजिवहे / भक्तेल्यादि सुगमम् / रञ्ज रागे इति // नोपधोऽयम् / कृतानुस्वारपरसवर्णनिर्देशः / अनिडयम् / शपः पित्त्वेन ङित्त्वाभावात् 'अनिदिताम्' इत्यप्राप्तावपि ‘रजेश्च' इति शपि नलोपः / तदाह / रजति-रजते इति // संयोगात्परत्वालिटो न कित्त्वम् / ररज / ररञ्जतुः। भारद्वाजनियमात्थलि वेट / ररजिथ-ररथ / अनिटपक्षे जस्य कुत्वेन गः / ततोऽनुस्वारपरसवर्णअकारनिवृत्तौ गस्य चान कः / नस्यानुस्वारे तस्य परसवर्णो डकार इति भावः / ररञ्जिव / ररञ्जिम / क्रादिनियमादि / रङ्क्ता / रक्ष्यति / रक्ष्यते / रजतु / रजताम् / अरजत् / अरजत / रजेत्। आशीर्लिङि यासुटः कित्त्वात् 'अनिदिताम्' इति नलोपः। तदाह / रज्यादिति / रङ्गीष्टेति // आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः ततः परसवर्णसम्प अकारनिवृत्तिः गस्य कः नस्य परसवर्णेन ङः षत्वमिति भावः / अराङ्गीदिति // सिचि हलन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् / अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् / अराङ्गामिति // 'झलो झलि' इति सलोपः / कुत्वादि पूर्ववत् / अरङ्केति // लुङस्तढि प्रथमपुरुषैकवचने 'झलो झलि' इति सलोपे कुत्वादि / शप आक्रोशे इति // अनिडयम् / भारद्वाजनियमात्थलि वेट / वमादौ तु क्रादिनियमादिट् / अशाप्सीदिति // हलन्तलक्षणा वृद्धिः / अशप्तेति // ‘झलो झलि' इति सलोपः / अशप्साताम् / विषधातुरनिट् / शपि लघूपधगुणः / तदाह / त्वेषति-त्वेषते इति // तित्वेष / तित्विषतुः / तित्विषुः। 22 For Private And Personal Use Only