________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 सिद्धान्तकौमुदीसहिता . [भ्वादि हिथ / मेढा / मेक्ष्यति / अमिक्षत् / कित 993 निवासे रोगापनयने च / चिकित्सति / संशये प्रायेण विपूर्वः / 'विचिकित्सा तु संशयः' इत्यमरः / अस्यानुदात्तेत्त्वमाश्रित्य * चिकित्सते' इत्यादि कश्चिदुदाजहार / निवासे तु केतयति / दान 994 खण्डने / शान 995 तेजने / इतो वहत्यन्ताः स्वरितेतः / दीदांसति-दीदांसते / शीशांसति-शीशांसते / अर्थविशेषे सन् / अन्यत्र दानयति / शानयति / डु पचष् 996 पाके / पचति-पचते / पेचिथ-पपक्थ / सस्य षः इति भावः / अधाक्षीः। अदाग्धम् / अदाग्ध / अधाक्षम् / अधाक्ष्व / अधाम / अधक्ष्यत् / मिह सेचने इति // अनिट् / मेहति / मिमेह / मिमिहतु: / मिमिहुः / अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् / तदाह / मिमेहिथेति // मिमिहथुः / मिमिह / मिमेह / मिमिहिव / मिमिहिम / मेढेति // तासि ढत्वधत्वष्टुत्वढलोपाः / मेक्ष्यतीति // हस्य ढः तस्य कः सस्य षः। मेहतु। अमेहत् / मेहेत् / मिह्यात् / लुङि 'शल इगुपधात्' इति क्सः। कित्त्वान्न गुणः। हस्य ढः तस्य कः सस्य षः / तदाह / अमिक्षदिति // अमेक्ष्यत् / कित निवासे रोगापनयने चेति // परस्मैपदिषु पाठात् अयं परस्मैपदी / अर्थद्वयमात्रमत्र निर्दिष्टम् / अर्थनिर्देशस्य उपलक्षणत्वात् अर्थान्तरेषु वृत्तिः / तत्र ‘कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' इति निबद्धेष्वर्थेषु 'गुप्तिज्किझ्यः सन्' इति सन्विहितः / तदाह / चिकित्सति इति // ‘सन्यत' इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्तं तस्माल्लटि शपि चिकित्सतीति रूपम् / अस्व सनः 'धातोः' इति विहितत्वाभावादनार्धधातुकत्वान लघूपधगुणः नापि इडागम इति प्रागुक्तम् / 'चिकित्साञ्चकार' इत्यादि सुगमं जुगुप्सतिवत् / संशये इत्यादि व्यक्तम् / निवासे त्विति // व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्योक्तत्वादिति भावः / दान खण्डने। शान तेजने इति // तेजनम् तीक्ष्णीकरणम् / इतः इति // 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः खरितेत इत्यर्थः / तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशाने वर्तते तदा 'मान् बध दान् शान्' इति सनि ‘सन्यडोः' इति द्वित्वे अभ्यासहूखे तस्य ‘सन्यतः' इति इत्त्वे तस्य 'मान् बध' इति दीर्घे सति नकारस्यानुस्खारे दीदांसशीशांसाभ्यां लटि स्खरितानुबन्धस्य केवलयोरचरितार्थत्वात् कर्तृगे फले तङि शपि दीदांसते शीशांसते इति रूपम् / परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति इति रूपम् / एवं शीशांसतीति / तीक्ष्णीकरोतीत्यर्थः / तदाह / दीदांसते इत्यादि // अर्थविशेषे इति // आर्जवे निशाने चार्थे सनित्यर्थः / अन्यत्रेति // आजवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः / अर्थान्तरे अननुबन्धकाश्चुरादयः इत्युक्तेरिति भावः / डु पचष् पाके इति // डुः षकारः चकारादकारश्च इत् / स्वरितेत्त्वादुभयपदी। तदाह / पचति-पचते इति // पपाच / पेचतुः / पेचुः / भारद्वाजनियमात्थलि वेट् / तदाह / पेचिथ-पपक्थेति // इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यास For Private And Personal Use Only