________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 167 नलोप: / दशति / ददंशिथ-ददंष्ठ / दंष्टा / दश्यति / दश्यात् / अदावीत् / कृष 990 विलेखने। विलेखनमाकर्षणम् / क्रष्टा--का / क्रक्ष्यति-कर्त्यति / 'स्पृशमृशकृषतृपदृपां च्ले: सिज्वा वाच्यः' (वा 1826) / अक्राक्षीत्। अक्राष्टाम / अकाीत् / अकार्टाम् / अकाटुंः / पक्षे क्सः / अकृक्षत् / अकृक्षताम् / अकृक्षन् / दह 991 भस्मीकरणे / देहिथ-ददग्ध / दग्धा / धक्ष्यति / अधाक्षीत् / अदाग्धाम् / अधाक्षुः / मिह 992 सेचने / मिमेह / मिमेइति / दशतीति // अनुस्वारस्यासिद्धत्वादिति भावः / दंशसओत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न / संयोगात्परत्वेन लिट: कित्त्वाभावादनिदितामित्यपि न / ददंश / ददंशतुः / ददंशुः / भारद्वाजनियमात्थलि वेट / तदाह / ददंशिथ-ददंष्ठेति // अनिट्पक्षे व्रश्चादिना शस्य घः थस्य टुत्वेन ठ इति भावः / तासि व्रश्चादिना शस्य षत्वे तकारस्य टुत्वमिति भावः / दक्ष्यतीति // व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे ङकारे सस्य पत्वमिति भावः / दशतु / अदशत् / दशेत् / दश्यादिति // आशीर्लिङि 'अनिदिताम्' इति नलोप इति भावः / अदाङ्गीदिति // सिचि शस्य षः तस्य कः अनुस्वारस्य परसवर्णेन ङः सस्य षत्वमिति भावः / अदक्ष्यत् / कृष विलेखने इति / अनिडयम / कर्षति / चकर्ष / चकृषतुः / चकृषुः। थलि अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट् / चकर्षिथ / चकृषथुः / चकृष / चकर्ष / चकृषिव / चकृषिम / इति सिद्धवत्कृत्याह। ऋष्टा-कष्टेति // 'अनुदात्तस्य च' इत्येवं विकल्पः। तकारस्य ष्टुत्वम् / कक्ष्यति-कीतीति॥ षस्य कत्वे सस्य षः / कर्षतु / अकर्षत् / कर्षेत् / कृष्यात् / ‘शल इगुपधात्' इति च्ले: क्सादेशे प्राप्ते आह / स्पृशमृशेति // अक्राक्षीदिति // च्ले: क्सादेशाभावे सिचि ‘अनुदात्तस्य चर्दुपधस्य' इत्यमि ऋकारस्य यणि हलन्तलक्षणवृद्धौ ‘षढोः कस्सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः / अकाक्षीदिति // अमभावे सिचि वृद्धौ रूपम् / पक्षे क्सः इति // च्ले: सिजभावपक्षे 'शल इगुपधात्' इति क्स इत्यर्थः / अकृ. क्षदिति // क्से सति कित्त्वाद्गुणाभावे षस्य कः सस्य ष इति भावः / अक्रक्ष्यत्-अकीत् / दह भस्मीकरणे इति // अनिट् / दहति / ददाह / देहतुः / देहुः / थलि तु भारद्वाजनियमाद्वेडित्याह। देहिथ-ददग्ध इति ॥इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ।अनिट्पक्षे तु 'दादेः' इति हस्य घः ‘झषस्तथोः' इति थस्य धः घस्य जश्त्वेन ग इति भावः। देहथुः देह / ददाह-ददह / देहिव / देहिम / दग्धेति // तासि हस्य घः तकारस्य धः घस्य गः इति भावः। घक्ष्यतीति // हस्य घः दस्य भष् घस्य गः तस्य चत्वेन कः सस्य ष इति भावः। दहतु।अदहत्। दहेत् / दह्यात् / अधाक्षीदिति // सिचि हलन्तलक्षणा वृद्धिः / हस्य घः दस्य भष् घस्य गः तस्य कः सस्य षः इति भावः / अदाग्धामिति // सिचि वृद्धिः / हस्य घः ‘झलो झलि' इति सलोपः / 'झषस्तथोः' इति तकारस्य धः / घस्य गः इति भावः। अधाक्षुरिति // सिचि वृद्धिः हस्य घः दस्य भए घस्य गः तस्य कः For Private And Personal Use Only