________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 सिद्धान्तकौमुदीसहिता [भ्वादि अनयोरमागम: स्याज्झलादावकिति / दद्रष्ठ–ददर्शिथ / द्रष्टा। द्रक्ष्यति / दृश्यात् / इरित्त्वाद वा / 2406 / ऋदृशोऽङि गुणः / (7-4-16) ऋवर्णान्तानां दृशेश्च गुणः स्यादङि / अदर्शत् / अङभावे / ___2407 / न दृशः / (3-1-47) दृशश्च्ले: क्सो न। अद्राक्षीत् / दंश 989 दशने। दशनं दंष्ट्राव्यापारः / पृषोदरादित्वादनुनासिकलोपः / अत एव निपातनादित्येके / तेषामप्यवैव तात्पर्यम् / अर्थनिर्देशस्याधुनिकत्वात् / ‘दंशसञ्ज-' (सू 2396) इति दद्रष्ठेति // ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्वादिना शस्य षत्वे थस्य टुत्वेन ठ इति भावः / इट्पक्षे त्वाह। ददर्शिथेति // अझलादित्वादम् नेति भावः / द्रष्टेति // तासि अमागमे शस्य षत्वे तकारस्य ठुत्वेन टकार इति भावः / द्रक्ष्यतीति // अमागमे शस्य षत्वे षढोरिति कत्वे सस्य ष इति भावः / पश्यतु / अपश्यत् / पश्येत् / आशीलिडि आह / दृश्यादिति // अझलादित्वादम् नेति भावः / लुङि विशेषमाह / इरित्त्वाद वेति // अत्र अङ्पक्षे गुणनिषेधे प्राप्ते। ऋदृशोऽङि // ऋ इत्यङ्गविशेषणत्वात् तदन्तविधिः / तदाह / ऋवर्णान्तानामिति / अङभावे इति // अङभावपक्षे 'शल इगुपधात्' इति क्सादेशे प्राप्ते सतीत्यर्थः / न दृशः // च्ले: सिच' इत्यत: च्लेरिति ‘शल इगुपधात्' इत्यतः क्स इति चानुवर्तते / तदाह / दृशश्च्लेः क्लो नेति // क्सादेशे तु अदृक्षदिति स्यादिति भावः / अद्राक्षीदिति // सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः / अद्रक्ष्यत् / दंश दशने इति // अयमनिट नोपधश्च कृतानुस्वारनिर्देशः / दंष्ट्राव्यापारः इति // हनुमूलगता: स्थूलदन्ताः दंष्ट्राः तयापारः क्षतक्रियादिरूप इत्यर्थः / ननु दंशधातोल्युटि दशनशब्दः तत्र 'अनिदिताम्' इति नकारस्य लोपो न सम्भवति ल्युट: विङत्त्वाभावात् / दंशस त्यपि नस्य लोपो न सम्भवति / तस्य शप्येव प्रवृत्तेः / तथाच दशन इत्यर्थनिर्देश: कथमित्यत आह / पृषोदरादित्वादिति / अत एवेति // दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः / तेषामणीति // निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्यं न तु धातुपाठे दश दशने इत्यर्थनिर्देशे / विनिगमनाविरहमाशङ्कयाह / अर्थनिर्देशस्याधुनिकत्वादिति // सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः / क्वचिदेव धातुध्वर्थनिर्देश: पाणिनीय इति भूधातौ निरूपितम् / अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात् 'अनिदिताम्' इति नलोपाप्रवृत्तेराह / देशसञ्जेति। नलोपः For Private And Personal Use Only