________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 161 इति षत्वम् / परिनिविभ्यस्तु * सिवादीनां वा-' (सू 2359) इति विकल्प: / एतदर्थमेव 'उपसर्गात्सुनोति-' (सू 2270) इत्येव सिद्धे स्तुस्वञ्ज्योः ‘परिनिवि-' (सू 2275) इत्यत्र पुनरुपादानम् / पर्यष्वक्तपर्यस्वत / ‘हद 977 पुरीपोत्सर्गे। हदते। जहदे / हत्ता / हत्स्यते / हदेत / हत्सीष्ट / अहत्त / ____ अथ परस्मैपदिनः / जि विदा 978 अव्यक्ते शब्दे / स्कन्दिर 979 गतिशोषणयोः / चस्कन्दिथ-चस्कन्थ / स्कन्ता। स्कन्त्स्यति / नलोपः / स्कद्यात् / इरित्त्वादडा / अस्कदत्-अस्कान्त्सीत् / अस्कान्ताम् / अस्कान्त्सुः / निविभ्यस्त्विति // परस्य स्वन्नेः इति शेषः। ननु परिनिविभ्यः परस्यापि स्वने: 'परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वनाम्' इति नित्यमेव षत्वमुचितम् / 'प्राक्सितादड्व्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः। 'उपसर्गात्सुनोति' इत्यादिसूत्रे स्वञ्जः पठितत्वेन स्वक्षेः 'प्राक्सितात्' इति सूत्रविषयत्वादित्यत आह। एतदर्थमेवेत्यादि। परिनिवि इति॥ नित्यषत्वविधौ स्वञ्जिरप्युपात्तः ततः 'उपसर्गात्सुनोति' इत्येव तस्य षत्वे सिद्धे पुनरुपादानं 'सिवादीनां वाव्यवायेऽ पि' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव सम्पद्यते / परिनिविभ्यः परस्य स्व : 'सिवादीनां वा' इति षत्वविकल्पार्थ पूर्वसूत्रे 'परिनिविभ्यः सेव' इत्यत्र खजिग्रहणमिति पर्यवस्थतीत्यर्थः / हद पुरीषोत्सर्गे // अनिडयम् / क्रादिनियमादिट् / जहदिषे / जहदिवे / जहदिवहे / जहदिमहे / हत्तेति // लुटि तासि दस्य चर्वम् / अहत्तेति // 'झलो झलि' इति सिज्लोपः / गुपादयोऽष्टावनुदात्तेतो गताः / अथ परस्मैपदिनः इति // 'कित निवासे' इत्यन्ता इति शेषः / जि विदेति // नि: आकारश्च इत् / सेट् / स्वेदति / सिष्वेद / सिविदतुः / सिविदुः / सिष्वेदिथ / सिविदथुः / सिष्विद / सिध्वेद / सिध्विदिव / सिष्विदिम / खेदिता / स्वेदिष्यति / स्वेदतु / अस्वेदत् / स्वेदेत् / स्विद्यात् / अस्वेदीत् / अस्वेदिष्यत् / स्कन्दिरिरित् / अनिट् / भारद्वाजनियमात्थलि वेडित्याह / चस्कन्दिथ-चस्कन्थेति // अनिट्पक्षे चस्कन् द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः। चस्कन्दिव / चस्कन्दिम / स्कन्तेति // लुटि तासि चत्वेन दस्य तः / स्कन्त्स्यतीति // स्ये दस्य चव॑म् / स्कन्दतु / अस्कन्दत् / स्कन्देत् / आशीर्लिङि विशेषमाह / नलोपः इति // इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः / अस्कददिति // लुङि अडि सति ङित्त्वान्नलोप इति भावः / अङभावे आह / अस्कान्त्सीदिति // अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षुधातौ / अतोऽत्र वृद्धौ दस्य चर्वेन तः / अस्कान्तामिति // हलन्तलक्षणवृद्धौ ‘झलो झलि' इति सिज्लोपे दस्य चर्वम् / अस्का. न्सुरिति // उसि सिथि वृद्धौ दस्य चर्वम् / अस्कान्सीः / अस्कान्तम् / अस्कान्त / 21 For Private And Personal Use Only