________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 सिद्धान्तकौमुदीसहिता [भ्वादि आरेभे। रब्धा। रप्स्यते / डु लभः 975 प्राप्तौ / लभते / वञ्ज 976 परिष्वङ्गे / 2396 / दंशसञ्जस्वञ्जां शपि / (6-4-25) 2397 / रञ्जेश्च / (6-4-26) / एषां शपि नलोपः / स्वजते / परिष्वजते / श्रन्थिग्रन्थिदम्भिवजीनां लिट: कित्त्वं वा' इति व्याकरणान्तरम / 'देभतुः' 'सस्वजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते / ‘सदेः परस्य लिटि' (सू 2361) इति सूत्रे ‘स्व जेरुपसंख्यानम्' (वा 4968) / अतोऽभ्यासात्परस्य षत्वं न। परिषस्वजे-परिषस्वजे / सस्वजिषे-सस्वञ्जिषे / स्वता / स्वङ्कयते। स्वजेत / स्ववीष्ट / अस्वङ्क / प्रत्यध्वत / 'प्राक्सितात-' (सू 2276) राभस्ये इति // अनिडयम् / राभस्यं शीघ्रीभावः / आङ्पूर्वकस्तु प्रारम्भार्थकः / तदाह / आरभते इति / रब्धेति // झषस्तथोरिति धत्वम् / भस्य जश्त्वम् / रप्स्यत इति // रभताम् / अरभत / रभेत / रप्सीष्ट / अरब्ध / अरप्स्यत / डु लभषिति // डुरित् / षकारश्च ‘ड्वितः क्रि: / षिद्भिदादिभ्योऽङ्' इति प्रयोजनम् / अनिट् / रभधातुवद्रूपाणि / वा परिष्वङ्गे इति // षोपदेशोऽयमनिट / दंशसञ्ज / रञ्जुश्च // व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् / नलोपः इति // नकारस्य लोप इत्यदः। 'श्नानलोपः' इत्यतः तदनुवृत्तेरिति भावः / परिष्वजो इति // 'परिनिविभ्यः' इति षत्वमिति भावः / संयोगात्परत्वाल्लिट: कित्त्वे अप्राप्ते आह / श्रन्थीति // व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह / देभतुरिति / / 'अत एकहलमद्ध्ये' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् / 'सदेः परस्य लिटि' इति सूत्रभाष्ये सस्वजे इत्युदाहृतम् / ततश्च एकदेशानुमत्या श्रन्थिग्रन्थीत्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थम्भाष्यानुमतमिति विज्ञायते इत्यर्थः / सदेरिति // 'सदेः परस्य लिटि' इति षत्वनिषेधसूत्रे स्वञ्जरपि ग्रहणमित्यर्थः / ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वन्न स्यादिति लब्धम् / तदाह / अतोऽभ्यासात् परस्येति / परिषस्वजे / परिषस्वछु इति // परस्येत्युक्तरुत्तखण्डस्यैव षत्वनिषेधः, नत्वभ्यासस्य कित्त्वपक्षे नलोपः / सस्वजाते / सस्वजाते / सस्वञ्जिरे। सस्वजिरे। क्रादिनियमादिडित्याह / सस्वजिषे / सस्वञ्जिषे / इति // सस्वञ्जाथे। सस्वजाथे। सस्वञ्जिवे। सस्वजिवे / सस्वजे। सस्वजे। सस्वन्निवहे। सस्वजिवहे / सस्वञ्चिमहे / सस्वजिमहे / स्वतेति // स्वञ् ज् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसम्पन्नञकारस्य निवृत्तौ नकारस्यानुस्वारे तस्य परसवर्णेन डकारे गकारस्य चर्वे रूपम् / एवमप्रेऽपि / स्वजेतेति // 'दशसञ्ज' इति शपि नलोप इति भावः। स्वश्रीष्ट / अस्वतेति // लुडि अस्वञ् ज् स् त इति स्थिते "झलो झलि" इति सिज्लोपे कुत्वादि पूर्ववदिति भावः / ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति' इति षत्वमित्यत आह / प्राक् सितादिति / परि For Private And Personal Use Only