________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2393 / गुप्तिज्किद्यः सन् / (3-1-5) 2394 / मान्बधदान्शान्भ्यो दीर्घश्वाभ्यासस्य / (3-1-6) सूत्रद्वयोक्तेभ्यः सन्स्यात् / मानादीनामाभ्यासस्येकारस्य दीर्घश्च / 'गुपेनिन्दायाम्' (वा 1687) / 'तिजे: श्रमायाम , (वा 1688) / ‘किते. ाधिप्रतीकारे' (वा 1689) 'निग्रहे' अपनयने' नाशने' 'संशये च' 'मानेर्जिज्ञासायाम्' (वा 1692) 'बधेश्चित्तविकारे' (वा 1693) / * दानेरार्जवे' (वा 1694) / 'शानेनिशाने' (वा 1695) / ‘सनाद्यन्ता:-' (सू 2304) इति धातुत्वम् / | 2395 / सन्यङोः / (6-1-9) सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य / अभ्यासकार्यम् / गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतः / दानशानौ बन्धने इति // एते चत्वारोऽनुदात्तेत इति स्थितिः / गुप्तिज्किद्भयः / मान्बध // गुप्तिजी इह पठितौ / 'कित निवासे' इत्यनुपदमेव परस्मैपदिषु पठिष्यते / एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः / मानधातुर्बधधातुश्च इह पठितो। दान खण्डने / शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्यते / एभ्यश्रतुभ्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्यार्थः / आभ्यासस्येति च्छेदः / अभ्यासस्य विकार: आभ्यासः स च ‘रान्यतः' इति इत्त्वमेव नतु ह्रस्व इति 'गुणो यड्लुकोः' इति सूत्रे भाष्ये स्पष्टम् / ततश्र मान्बधदान्शानामभ्यासावयवस्य इकारस्य सन्सन्नियोगशिष्टा दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह / सूत्रद्वयेति // अथ उक्तसनो वृत्तिकृतायुपनिवद्धान अर्थविशेषानाह / गुपोर्नन्दायामित्यादिना शानेर्निशाने इत्यन्तेन // अब गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोट्या / जिज्ञासाशब्देन जिज्ञासाप्रयोज्या विचारो लक्ष्यते। मानेर्विचारे इत्येव वृत्तिकृत् / सन्नन्तस्य धातुकार्यप्राप्तयर्थमाह / सनाद्यन्ताः इति / सन्यडोः // अवयवषष्ठ्येषा / प्रत्ययत्वात्तदन्तग्रहणम् / 'एकाचो द्वे प्रथमस्य' इति 'अजादेर्दितीयस्य' इति चाधिकृतम् / तदाह / सन्नन्तस्येत्यादिना॥ सनि यडि च परे इति तु न व्याख्येयम् / तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाट्यते, इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः / अभ्यासकार्यमिति // हलादिशेषादिकमित्यर्थः / गुपिप्रभृतयः इति // कितधातुभिन्नाः गुप्तिजमानबधाश्चत्वारः गुपेनिन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः / कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादनुदात्तेदेव सन् व्याधिप्रतीकारादिपञ्चस्वेवार्थेषु सन्भागिति भावः / दानशानौ त्विति // दान खण्डने, शान तेजने, इति धातू स्वरितेतावेव सन्तौ आजवे निशाने चार्थे सन्माजावित्यर्थः / तयोरनुपदमेव HHHHHHHTHE For Private And Personal Use Only