________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 157 ऋदन्तस्य धातोरङ्गस्य इत्स्यात् / इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा 4373) / तरति / 'ऋच्छत्यृताम' (सू 2383) इति गुणः / तृफल- (सू 2301) इत्येत्त्वम् / तेरतुः / तेरुः / 2391 / वृतो वा / (7-2-38) वृबृभ्यामृदन्ताचेटो दी? वा स्यान्न तु लिटि / तरिता-तरीता / * अलिटि' इति किम / तेरिथ / ‘हलि च' (सू 354) इति दीर्घः / तीर्यात् / 2392 / सिचि च परस्मैपदेषु / (7-2-40) अत्र वृत इटो दी? न / अतारिष्टाम् / अथाष्टावनुदात्तेतः / गुप 970 गोपने / तिज 971 निशाने / मान 972 पूजायाम् / बध 973 बन्धने / विधिः / अङ्गस्येत्यधिकृतम् / तदाह / ऋदन्तस्येति // धातोः किम् / मातृणां / तथाच तरति, पिपर्ति, ततार, पपार, इत्यादौ ऋकारस्य परे शपि गुणवृद्धी बाधित्वा अन्तरङ्गत्वात् उत्वं स्यादिति शङ्का प्राप्ता / तां परिहर्तुमाह / इत्वोत्वाभ्यामिति // ल्यब्लोपे पत्रमाद्विवचनम्। 'ऋत इन्द्धातोः' इति इत्त्वं 'उदोष्ठ्यपूर्वस्य' इति उत्वमन्तरङ्गमपि वाधित्वा गुणवृद्धा विप्रतिपेधसूत्रेण परत्वात् स्यातामिति भावः / तरतीति // णलि ततार / अतुसादी कित्त्वाद्गुणनिषेधमाशङ्कयाह / ऋच्छत्यतामिति // ततर् अतुस् इति स्थिते अकारस्य गुणशब्देन भावितत्वात् ‘न शसददवादिगुणानाम्' इति निषेधमाशझ्याह / तफलेति / तेरतुः, तेरुः, इति / / तेरिथ / तेरथुः / तेर / ततार-ततर / तेरिव / तेरिम / वृतो वा // वृ इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् / वृ इति वृऋओग्रहणम् / 'आर्धधातुकस्येत्' इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते / ‘ग्रहोऽलिटि दीर्घः' इत्यतः अलिटि दीर्घ इत्यनुवर्तते / तदाह। वृबृजभ्यामित्यादि / तरिता-तरीतेति // इटो दीर्घविकल्पः / गुणे रपरत्वम् / तरिष्यति / तरतु / अतरत् / तरेत् / हलि चेति // आशीलिडि डित्त्वाकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे, 'हलि च' इति दीर्घ तीर्यात इति रूपमित्यर्थः / अतारीत् , अतारिष्टाम् , इत्यादौ 'वृतो वा' इति दीर्घ प्राप्त / सिचि च / अत्रेति // परस्मैपदपरके सिचि बृभ्याम् ऋदन्ताच्च परस्य इटो दीर्घा नेत्यर्थः 'न लिङि' इत्यतो नेत्यनुवर्तते / अतारिटामिति // अतारिषुः / अतारिषम् / अतारिष्व / अतारिष्म / अतरिष्यत् / गुपगोपने इति॥ गोपनं रक्षणम् / तिज निशाने इति / / निशानन्तीक्ष्णीकरणम् / मान पूजायाम् / बध For Private And Personal Use Only