________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 सिद्धान्तकौमुदीसहिता [भ्वादि (सू 2461) इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य / तेनाडित्त्वात् 'घुमास्था-' (2462) इतीत्त्वं न। अगास्त / आदादिकोऽयमिति हरदत्तादयः / फले तु न भेदः / कुङ 951 घुङ 952 उङ 953 डुङ 954 शब्दे / अन्ये तु ' उङ् कुङ खुङ् गुङ घुङ कुङः' इत्याहुः / कवते / चुकुवे / घवते / अवते। ऊवे / वार्णादाङ्गं वलीय: (प 56) इत्युवङ्। ततः सवर्णदीर्घः / ओता / ओष्यते। ओपीष्ट / औष्ट / ङवते / झुडुवे / ङोता / च्युङ् 955 ज्युङ् 956 प्रुङ 957 प्लुङ 958 गतौ / सियुटि सलोपे 'आद्गुण' इति भावः। गेरनिति // झस्य रन्भावे गा अ रन् इनि स्थित सवर्णदीर्घ सियुटि सलोपे यलोपे 'आद्गुण' इति भावः / गेथाः / गेयाथाम् / गध्वम् / गेय / गवाह गेमहि / आशीर्लिडि आह / गासीष्टेति // गासीरन / गासीप्टाः / गासीयास्थाम' गासीध्वम् / गासीय / गासीवहि / गासमिहि / ननु गाष्टेित्यादौ -- गाङ्कुटादिभ्योऽणिन्टित्। इति किणद्भिन्नप्रत्ययस्य हित्त्वविधानेन सायुडागमविशिष्टप्रत्ययस्य हित्त्वात् ‘घुमास्थागापाजहातिसां हलि' इति हलादौ विडति विहितमीत्त्वं स्यादित्यत आह / गाङ्कुटादिभ्यः इति सूत्रे इति // इङ इत्यनुवृत्तौ 'गाइ लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, नत्वस्य गाधातोरित्यर्थः / एतच्च ‘गाङ् लिटि' इति सूत्रे भाष्ये स्पष्टम् / तेनेति // गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः / लुङ्याह / अगास्तेति // अगासाताम / अगासत / अगास्थाः / अगासाथाम् / अगाध्वम् / अगासि / अगास्वहि / अगास्महि / अगास्यत / आदादिकोऽयमिति // ततश्च 'अदिप्रभृतिभ्यः शपः' इति शपो लुगिति भावः। फले तु न भेदः इति // शपो लुकि सति, गाते, इत्याद्येव रूपम् / तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घ सति तदेव रूपमिति न रूपभेद इत्यर्थः / कुङ् घुङ् उङ् डुङ शब्दे इति // चत्वारोऽपि ङितः / आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः / तृतीयस्तु केवलोवर्णः / अन्ये विति // आद्यः केवलोवर्णो डित् / इतरे तु पञ्च क्रमेण कवर्गाद्याः / तत्र कुद्धातोरुदाहरति / कवते इति // लिटि अजादौ कित्त्वाद्गुणाभावे उवङ् / तदाह / चुकुवे इति // चुकुवाते / चुकुविरे / क्रादिनियमादिट् / चुकुविषे। चुकुवाथे / चुकुविध्वे / चुकुवे। चुकुविवहे / चुकुविमहे / कोता / कोष्यते। कवताम् / अकवत / कवेत / कोषीष्ट / अकोष्ट / अकोध्यत / एवं खवते इत्यादि / उधातोराह / अवते इति / ऊवे इति // उ उ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः। ननु उवङः बहिर्भूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घ कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह / वार्णादिति // ऊवाते / ऊविरे। क्रादिनियमादिट् / अविषे / ऊवाथे। ऊविध्वे। ऊवे / ऊविवहे / ऊविमहे / ओता, ओप्यते इति // आवत / अवेत / ओषीष्ट / औष्ट / औष्यत / इत्यपि ज्ञेयम् / ठुधातोर्लटि, डवते, इति रूपमुक्तम् / सम्प्रति लिटि रूपमाह।जुडुवे इति // 'कुहोश्चुः' इति डकारस्य स्थानिनश्चुभवन स्थानसाम्यस्य For Private And Personal Use Only