________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / द्वितीये त्वकर्मकः / ‘अद्ध्ययनात्पराजयते' / अद्ध्यतुं ग्लायतीत्यर्थः / विपराभ्यां जे:' (सू 2685) इति तङ् / 'पराजेरसोढः' / (सू 585) इत्यपादानत्वम्। ___ अथ डीडन्ता ङितः / प्मिङ 948 ईपद्धमने / म्मयते / सिप्मिये / सिम्मियिढे / मिप्मियिध्वे / गुङ 949 अव्यक्ते शब्दे / गवते जुगुवे / गाङ् 950 गतौ / गाते / गाते / गाते / इट एन्वे कृते वृद्धिः / गै / लङ इटि / अगे / गेत / गेयाताम। गेग्न। गामीष्ट / 'गाङकुटादिभ्यः-' जिधातोः परस्मैपदित्वात पराजयत इति कथमात्मनेपदमित्यत आह / विपराभ्यामिति // ननु पराजयस्य अद्ध्ययनेन संश्लेषविषयोरभावात् कथम्पराजयम्प्रत्यध्ययनस्यापादानत्वमित्यत आह। पगजेरिति // जयति / लिटि 'सन्लिटार्जेः' इति कुत्वम् / जिगाय / जिग्यतुः। जिग्युः / भारद्वाजनियमात्थलि वेट् / जियिथ-जिगेथ / जिग्यथुः / जिग्य / जिगाव-जिगय / वमयोः कादिनियमादिट् / जिग्यिव / जिग्यिम / जेता। जेष्यति / जयतु / अजयत् / जयेत् / जीयात / अजैपीत / अष्टाम् / अजैपुः / अजैषीः / अजेष्टम् / अजैष्ट / अजैषम / अजैन्य / अजैष्म / अजेयत् / इति धेडादयोऽजन्ताः परस्मैपदिनः / अथ डीङन्ता ङितः इति // 'डीइ विहायसा गती' इत्येतत्पर्यन्ताः द्वित्त्वादात्मनेपदिन इत्यर्थः / प्मिद ईषद्धसने / षोपदेशोऽयम् / स्मयते इति // धात्वादेरिनि पस्य राः / सिप्मिये इति // कित्त्वाद्गुणाभावे इयङ् / आदेशसकारत्वादुत्तरखण्डे सस्य षः / सिध्मियाते। सिम्मियिरे / कादिनियमादिट् / सिध्मियिषे / सिध्मियाथे। 'विभाषेटः' इति मत्वा आह / सिष्मियिढ़े-सिप्मियिध्वे इति // स्मता 1 स्मेष्यते / स्मयताम् / अस्मयत / स्मयेत / स्मेषीष्ट / अस्मेष्ट / अस्मेष्यत / गुङ्. धातुरनिट् / गुण: ओकार: अवादेश इति विशेषः / गावातुरनिट् / गाते इति // लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः / आतामि तथैव रूपमाह / गाते इति // गा अ आतामिति स्थिते परत्वात् सवर्णदीधै अतः परस्य दीर्घाकारस्याभावात् 'आतो ङितः' इति इय् न भवति / झावपि तथैव रूपमाह / गाते इति // शपा सह आकारस्य सवर्णदीर्घ 'आत्मनेपदेवनतः' इति झेः अदादेशे टेरेत्वमिति भावः / गासे। गाथे / गावे / लट उत्तमपुरुषैकवचने विशेषमाह / इट इति // गा अ इ इति स्थिते सवर्णदीर्घ सति इट एत्वे कृते ‘वृद्धिरेचि' इति वृद्धा गै इति रूपमित्यर्थः / गावहे / गामहे / लिटि अजादी आलोपः / जगे / जगाते / जगिरे / क्रादिनियमादिट् / जगिषे / जगाथे / जगिश्वे / जगे। जागवहे / जगिमहे / गाता / गास्यते / गाताम् / गाताम् / गाताम् / गास्व / गाथाम् / गाध्वम् / गै / गावहै / गामहै / अगात / अगाताम् / अगात। अगाथाः / अगाथाम् / अगाध्वम् / लङ इटीति // अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्घ आद्गुणे अगे इति रूपमित्यर्थः / अगावहि / अगामहि / गेतेति // लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घ सीयुटि सलोपे यलोपे 'आद्गुण' इति भावः / गेयातामिति // गा अ आतामिति स्थिते सवर्णदीर्धे 20 For Private And Personal Use Only