________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 सिद्धान्तकौमुदीसहिता [भ्वादि शृण्म:-शृणुमः / शुश्रोथ / शुश्रुव / शृणु / शृणवानि / शृणुयात् / श्रूयात् / अश्रौषीत् / ध्रु 943 स्थैर्ये / ध्रवति / अयं कुटादौ गत्यर्थोऽपि / दु 944 दु 945 गतौ / दुदोथ-दुदविथ / दुदुविव / दुद्रोथ / दुद्रुव / ‘णिश्रि-' (सू 2312) इति चङ् / अदुद्रुवत् / जि 946 नि 947 अभिभवे / अभिभवो न्यूनीकरणं न्यूनीभवनं च / आद्ये सकर्मकः / शत्रूञ्जयति / किम् / योयुवति / अत्र युधातोर्यङ्लुकि अदभ्यस्तादिति झेरदादेशे योयु अति इति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति / अत्र भाष्ये 'बहुलं छन्दसि' इत्यनुवृत्तौ 'यडोऽचि च' इति विहितस्य यङ्लुकश्छान्दसत्वात्। 'छन्दम्युभयथा, इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणम्भाषायामपि क्वाचित्यङ्लुकं ज्ञापयतीत्युक्तम् / तथाच भाषायामपि अनेकाचः असंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ युङ्लुक्सिद्धेः तत्र यणभावार्थ हुश्नुग्रहणमिति फलति / ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वीचद्यलुक् सिद्ध्यति / एतदेवाभिप्रेत्य भाष्ये 'हुश्नुग्रहणं ज्ञापयति भाषायामपि यङ्लुक् भवतीत्युक्त्वा किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चे च्छिदीति इत्यतत्सिद्धम्भवति' इत्युक्तम् / अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, नत्वन्यजेत्याहुः / भिदिच्छिद्योग्रहणम्प्रदर्शनमात्रमित्यन्ये / शृण्वन्तीति // शृणुथः / शृणुथेल्यपि ज्ञेयम् / 'लोपश्चास्यान्यतरस्यां म्वोः' इत्यभिप्रेत्याह / शृण्वः इत्यादि // शुश्राव / शुश्रुवतुः / शुश्रुवुः / थलि वमयोश्च क्रादित्वान्नित्यमिनिषेधः / तदाह / शुश्रोथ / शुश्रुवेति // शुश्रुमेत्यपि ज्ञेयम् / श्रोता। श्रोष्यति / शृणोतुशृणुतात् / शृणुताम् / शृण्वन्तु / 'उतश्च प्रत्ययादसंयोगपूर्वात्" इति हेलक मत्वा आह / शृण्विति // शृणुतात् / शृणुतम् / शृणुत। शृणवानीति // आट: पित्त्वेन ङित्त्वाभावाद्गुण इति भावः / 6 स्थैर्ये इति // अनिट् / ध्रवति। दुध्राव / दुध्रुवतुः / दुध्रुवुः / भारद्वाजनियमात्थलि वेट / दुध्रविथ-दुध्रोथ / दुध्रुवथुः / दुध्रुव / दुधावदुध्रव / दुध्रुविव / दुध्रुविम / क्रादिनियमादिट् / धोता / ध्रोष्यति / ध्रवतु / अध्रवत् / ध्रवेत् / धूयात् / अध्रौषीत् / अध्रोष्यत् / दु द्रु गताविति // अनिटौ / दवति / द्रवति / दुदाव। दुदुवतुः। दुदुवुः / दुद्राव / दुद्रुवतुः / दुद्रुवुः / अस्य भारद्वाजनियमात्थलि वेडित्याह / दुदोथ-दुदविथेति // दुदुवथुः / दुदुव। दुदावदुदव / वमयोः कादिनियमादिडित्याह / दुदुविवेति // द्वितीयस्य क्रादित्वात्थलि नित्यं नेट् / तदाह / दुद्रोथेति // दुद्रुवथुः / दुद्रुव / दुद्राव-दुद्रव / वमयोः कादित्वान्नेट / तदाह / दुद्रुवेति // दोता। द्रोता / दोष्यति / द्रोष्यति / दवतु / द्रवतु। अदवत् / अद्रवत् / दवेत् / द्रवेत् / दूयात् / द्रूयात् / अदौपीत् / चङिति // दुधातोरिति भावः / अदुवदिति // चङीति द्वित्वम् / डित्त्वाद्गुणनिषेधे उवाहिति भावः / अदोष्यत् / अद्रोष्यत् / जि नि अभिभवे इति // अनिट् / न्यूनीकरणमिति // नाचीकरणमित्यर्थः / न्यूनीभवनमिति // क्षीणवलीभवनमित्यर्थः / शत्रुञ्जयतीति // नीचीकरोतीत्यर्थः / ननु For Private And Personal Use Only