________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2385 / स्तुसुधूभ्यः परस्मैपदेषु / (7-2-72) पभ्य: सिच इट् स्यात्परस्मैपदेषु / असावीत् / पूर्वोत्तराभ्यां त्रिद्भयां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् / श्रु 942 श्रवणे / 2386 / श्रुवः शृ च / (3-1-74) श्रुव: " इत्यादेश: स्यात् इनुप्रत्ययश्च / शपोऽपवादः / भोर्डित्त्वाद्धातोर्गुणो न / शृणोति / शृणुतः / ___2387 / हुश्नुवोः सार्वधातुके / (6-4-87) जुहोते: अनुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यस्यादजादौ सार्वधातुके / उवङोऽपवादः / शृण्वन्ति / शृणोमि / शृण्व:-शृणुवः / प्रसवशब्दस्य गर्भमोचनपरत्वभ्रम वारयति / प्रसवोऽभ्यनुज्ञानमिति // ‘ओं प्रणयेति ब्रह्मा प्रसौति' इत्यादी तथा दर्शनादिति भावः / षोपदेशोऽयम् / शपि उवडम्बाधित्वा परत्वात्सार्वधातुकार्धधातुकयोरिति गुणः / सवति / सुषाव / अतुसादौ / कित्त्वाद्गुणाभावे उवङ् / सुयुवतुः / मुधुवुः / भारद्वाजनियमात्थलि वेट् / तदाह / सुषविथ-सुषोथेति // अकित्त्वाद्गुण इति भावः। सुषुवथुः / सुषुव / सुषाव-सुषव / वमयोस्तु कादिनियमानित्यमिट् / नदाह / सुषुविवेति // कित्त्वाद्गुणाभावे उवङ् / सोतेति // सोष्यति / सवतु / असवत् / सवेत् / मूयात् / लुङि असौषीदिति प्राप्ते / स्तुसुधूभ्यः // ‘इडत्यति' इत्यतः इडित्यनुवर्तते। 'अन्नेः सिचि' इत्यतः सिचीत्यनुवृत्तं षष्ट्या विपरिणम्यते। तदाह / एभ्यःसिचः इति / असावीदिति // सिचि वृद्धौ ‘इट ईटि' इति सिउलोपः। पूर्वोत्तराभ्यामिति // स्तुग्धूभ्यामित्यर्थः / सुनोतेरिति // 'पुञ् अभिषवे' इति इनुविकरणस्येत्यर्थः / असोषी. दिति // इडभावे 'सिचि वृद्धिः' इति भावः / असोष्यत् / श्रु श्रवणे इति // उदन्तोऽयमनिट् / श्रुवः शृ च // " इति लुप्तप्रथमाकम् / चकारेण 'स्वादिम्यः इनुः' इति सूत्रस्थः इनुः समुचीयते / तदाह / श्रुवः " इत्यादेशः स्यात् २नुप्रत्ययश्चेति // शपोऽपवादः इति // अनेन शब्विषये कर्बर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता / भोर्डित्त्वादिति // सार्वधातुकमपिदित्यनेनेति भावः / शृणोतीति // तिपमाश्रित्य नोर्गुणः / तसादीनां हित्त्वात् श्रोन गुणः / तदाह / शृणुतः इति // शृणु अन्तीति स्थिते अन्तेः ङित्त्वात नोर्गुणनिषेधे सति उवङि प्राप्ते / हुश्नुवोः // नोः प्रत्ययत्वात्तदन्तग्रहणम् / 'इणो यण' इत्यतः यण् इत्यनुवर्तते / 'अचि ३नु' इत्यतः अचीति सार्वधातुकविशेषणत्वात्तदादिविधिः। ‘एरनेकाचः' इति सूत्रं एरितिवर्जमनुवर्तते। ‘ओः मुपि' इत्यतः ओरिति च षष्ठ्यन्तम् / तदाह / जुहोतेरित्यादिना // असंयोगपूर्वस्येति तु उकारस्य विशेषणं नतु इनुविशेषणम् / तेन आप्नुवन्तीत्यत्र यण् न / हुश्नुवोः For Private And Personal Use Only