________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 सिद्धान्तकौमुदीसहिता [भ्वादि अर्ता / अरिष्यति / अर्यात् / आर्षीत् / आर्टाम् / गृ 937 घृ 938 सेचने / गरति / जगार। जगर्थ / जरिव / रिङ् / प्रियात् / अगार्षीत् / ध्वृ 939 हूर्च्छने / सु 940 गतौ / सुस्रोथ / सुस्रुव / स्यात् / णिश्रि-' (सू 2312) इति चङ् / लघूपधगुणादन्तरङ्गत्वादुवङ् / असुनुवत् / षु 941 प्रसवैश्वर्ययोः / प्रसवोऽभ्यनुज्ञानम् / सुषोथ-सुषविथ / सुषुविव / सोता / डित्यनुवृत्तौ पुनरिड्ग्रहणन्तु ' न वृद्भ्यश्चतुर्थ्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः / आरि थेति // आरथुः / आरुः / आर / आरिव / आरिम / क्रादिनियमादिट् / अरिप्यतीति / / 'ऋद्धनोः' इति इट् / ऋच्छतु / आर्छत् / अर्यादिति // ‘गुणोऽति' इति गुणे रपरत्वमिति भावः / आर्षीदिति // सिचि वृद्धिः / ‘सर्तिशास्यर्तिभ्यश्च' इति अट् तु न / तत्र भौवादिकस्य ऋधातोर्न ग्रहणमित्यनुपदमेवोक्तेरिति भावः / आरिष्यत् / 'ऋद्धनाः स्ये' इति इट। 'गृ घृ सेचने' / अनिटौ / गरतीति // जगार / असंयोगादित्वात् 'ऋतश्च' इति गुणो न। जग्रतुः। जग्रुः / क्रादिनियमेन इटि प्राप्ते अचस्तास्वदिति नेट् / ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् / तदाह / जगर्थेति // जग्रथुः / जग्र / जगार / जगर / जग्रिवेति // क्रादिनियमादिट् / जग्रिम / गर्ता / गरिष्यति / 'ऋद्धनोः' इति इट् / गरतु / अगरत् / गरेत् / रिङिति॥ आशीर्लिीङ असंयोगादित्वात् ‘गुणोर्ति' इति गुणाभावे ‘रिङ् शयग्लिक्षु' इति रिडित्यर्थः / ग्रियादिति // रीङि प्रकृते रितिधेर्न दीर्घः / अगादिति // सिंचि वृद्धी रपरत्वम् / अगार्टाम् / अगरिष्यत् / 'ऋद्धनोः' इति इट् / घृधातोस्तु भौवादिकस्य घृतं, धर्मः, घृणा, इत्यत्रैव प्रयोगः, नान्यत्रेति 'सृज्वत्कोष्टुः' इति सूत्रे भाष्ये स्पष्टम् / वृहर्छने इति // हूर्छनङ्कुटिलीभवनम् / 'वरति / दध्वार। 'ऋतश्च' इति गुणः। दवरतुः / द वरुः / थलि 'अचस्तास्वत्' इति क्रादिनियमप्राप्त इट् न / ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट / दध्वर्थ / दश्वरथुः / दध्वर / दध्वार-दश्वर / दवरिव / दध्वरिम। कादिनियमादिद। वर्ता / 'ऋद्धनोः' इति इट्। ध्वरिष्यति / वरतु / अध्वरत् / ध्वरेत् / आशालिडि ‘गुणोऽति' इति गुणः / ध्वर्यात् / अवार्षीत् / अध्वरिष्यत् / 'त्रु गतौ' / अनिट् / स्रवति / सुस्राव / अतुसादौ कित्त्वात् गुणाभावे उवङ् / सुस्रुवतुः / सुनुवुः / क्रादित्वानेट् / तदाह / सुस्रोथेति // सुस्रुवथुः / सुस्रुव / सुस्राव-सुस्रव। सुवेति // क्रादित्वानेट् / सुस्रुमेत्यपि ज्ञेयम् / स्रोता / स्रोष्यति / स्रवतु / अस्रवत् / स्रवेत् / स्यादिति // ‘अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / लुडि विशेषमाह / णिश्रीति चङिति // 'चडि' इति द्वित्वमित्यपि द्रष्टव्यम् / ननु असुनु अत् इति स्थिते रेफादुत्तरस्य उकारस्य सार्वधातुकार्धधातुकयोरिति गुणस्य चनिमित्तकस्य ङित्त्वानिषेधेऽपि उवङपेक्षया परत्वात् तिपनिमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह / लघूपधगुणादन्तरङ्गत्वादुवङिति // बहिर्भूततिबपेक्षत्वाल्लघूपधगुण: वहिरङ्गः / अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः / अतः उवडेव भवति / परादन्तरङ्गस्य बलवत्त्वादिति भावः / असुस्रुवदिति // अस्रोष्यत / षु प्रसवेति // अत्र For Private And Personal Use Only